Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 61

Rig Veda Book 9. Hymn 61

Rig Veda Book 9 Hymn 61

अया वीती परि सरव यस्त इन्दो मदेष्वा

अवाहन नवतीर्नव

पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम

अध तयं तुर्वशं यदुम

परि णो अश्वमश्वविद गोमदिन्दो हिरण्यवत

कषरा सहस्रिणीरिषः

पवमानस्य ते वयं पवित्रमभ्युन्दतः

सखित्वमा वर्णीमहे

ये ते पवित्रमूर्मयो.अभिक्षरन्ति धारया

तेभिर्नः सोम मर्ळय

स नः पुनान आ भर रयिं वीरवतीमिषम

ईशानःसोम विश्वतः

एतमु तयं दश कषिपो मर्जन्ति सिन्धुमातरम

समादित्येभिरख्यत

समिन्द्रेणोत वायुना सुत एति पवित्र आ

सं सूर्यस्यरश्मिभिः

स नो भगाय वायवे पूष्णे पवस्व मधुमान

चारुर्मित्रे वरुणे च

उच्चा ते जातमन्धसो दिवि षद भूम्या ददे

उग्रं शर्म महि शरवः

एना विश्वान्यर्य आ दयुम्नानि मानुषाणाम

सिषासन्तो वनामहे

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः

वरिवोवित परिस्रव

उपो षु जातमप्तुरं गोभिर्भङगं परिष्क्र्तम

इन्दुं देवा अयासिषुः

तमिद वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव

य इन्द्रस्य हर्दंसनिः

अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम

वर्धा समुद्रमुक्थ्यम

पवमानो अजीजनद दिवश्चित्रं न तन्यतुम

जयोतिर्वैश्वानरं बर्हत

पवमानस्य ते रसो मदो राजन्नदुछुनः

वि वारमव्यमर्षति

पवमान रसस्तव दक्षो वि राजति दयुमान

जयोतिर्विश्वं सवर्द्र्शे

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा

देवावीरघशंसहा

जघ्निर्व्र्त्रममित्रियं सस्निर्वाजं दिवे-दिवे

गोषा उ अश्वसा असि

सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः

सीदञ्छ्येनो न योनिमा

स पवस्व य आविथेन्द्रं वर्त्राय हन्तवे

वव्रिवांसं महीरपः

सुवीरासो वयं धना जयेम सोम मीढ्वः

पुनानो वर्धनो गिरः

तवोतासस्तवावसा सयाम वन्वन्त आमुरः

सोम वरतेषुजाग्र्हि

अपघ्नन पवते मर्धो.अप सोमो अराव्णः

गछन्निन्द्रस्य निष्क्र्तम

महो नो राय आ भर पवमान जही मर्धः

रास्वेन्दो वीरवद यशः

न तवा शतं चन हरुतो राधो दित्सन्तमा मिनन

यत पुनानो मखस्यसे

पवस्वेन्दो वर्षा सुतः कर्धी नो यशसो जने

विश्वा अपद्विषो जहि

अस्य ते सख्ये वयं तवेन्दो दयुम्न उत्तमे

सासह्याम पर्तन्यतः

या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे

रक्षा समस्य नो निदः


ayā vītī pari srava yasta indo madeṣvā

avāhan navatīrnava

puraḥ sadya itthādhiye divodāsāya śambaram

adha tyaṃ turvaśaṃ yadum

pari ṇo aśvamaśvavid ghomadindo hiraṇyavat

kṣarā sahasriṇīriṣa


pavamānasya te vayaṃ pavitramabhyundataḥ

sakhitvamā vṛṇīmahe

ye te pavitramūrmayo.abhikṣaranti dhārayā

tebhirnaḥ soma mṛḷaya

sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam

īś
naḥsoma viśvata


etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram

samādityebhirakhyata

samindreṇota vāyunā suta eti pavitra ā

saṃ sūryasyaraśmibhi


sa no bhaghāya vāyave pūṣṇe pavasva madhumān

cārurmitre varuṇe ca

uccā te jātamandhaso divi ṣad bhūmyā dade

ughraṃ śarma mahi śrava


enā viśvānyarya ā dyumnāni mānuṣāṇām

siṣāsanto vanāmahe

sa na indrāya yajyave varuṇāya marudbhyaḥ

varivovit parisrava

upo ṣu jātamapturaṃ ghobhirbhaṅghaṃ pariṣkṛtam

induṃ devā ayāsiṣu


tamid vardhantu no ghiro vatsaṃ saṃśiśvarīriva

ya indrasya hṛdaṃsani


arṣā ṇaḥ soma śaṃ ghave dhukṣasva pipyuṣīmiṣam

vardhā samudramukthyam

pavamāno ajījanad divaścitraṃ na tanyatum

jyotirvaiśvānaraṃ bṛhat

pavamānasya te raso mado rājannaduchunaḥ

vi vāramavyamarṣati

pavamāna rasastava dakṣo vi rājati dyumān

jyotirviśvaṃ svardṛśe

yaste mado vareṇyastenā pavasvāndhasā

devāvīraghaśaṃsahā

jaghnirvṛtramamitriyaṃ sasnirvājaṃ dive-dive

ghoṣā u aśvasā asi

sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ

sīdañchyeno na yonimā

sa pavasva ya āvithendraṃ vṛtrāya hantave

vavrivāṃsaṃ mahīrapa


suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ

punāno vardhano ghira


tvotāsastavāvasā syāma vanvanta āmuraḥ

soma vrateṣujāghṛhi

apaghnan pavate mṛdho.apa somo arāvṇaḥ

ghachannindrasya niṣkṛtam

maho no rāya ā bhara pavamāna jahī mṛdhaḥ

rāsvendo vīravad yaśa


na tvā śataṃ cana hruto rādho ditsantamā minan

yat punāno makhasyase

pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane

viśvā apadviṣo jahi

asya te sakhye vayaṃ tavendo dyumna uttame

sāsahyāma pṛtanyata


yā te bhīmānyāyudhā tighmāni santi dhūrvaṇe

rakṣā samasya no nidaḥ
hymn 129 10th book rig veda| veda hymn 129 10th book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 61