Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 62

Rig Veda Book 9. Hymn 62

Rig Veda Book 9 Hymn 62

एते अस्र्ग्रमिन्दवस्तिरः पवित्रमाशवः

विश्वान्यभिसौभगा

विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः

तना कर्ण्वन्तो अर्वते

कर्ण्वन्तो वरिवो गवे.अभ्यर्षन्ति सुष्टुतिम

इळामस्मभ्यं संयतम

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः

शयेनो न योनिमासदत

शुभ्रमन्धो देववातमप्सु धूतो नर्भिः सुतः

सवदन्ति गावः पयोभिः

आदीमश्वं न हेतारो.अशूशुभन्नम्र्ताय

मध्वो रसं सधमादे

यास्ते धारा मधुश्चुतो.अस्र्ग्रमिन्द ऊतये

ताभिः पवित्रमासदः

सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया

सीदन योना वनेष्वा

तवमिन्दो परि सरव सवादिष्ठो अङगिरोभ्यः

वरिवोविद घर्तं पयः

अयं विचर्षणिर्हितः पवमानः स चेतति

हिन्वान आप्यं बर्हत

एष वर्षा वर्षव्रतः पवमानो अशस्तिहा

करद वसूनि दाशुषे

आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम

पुरुश्चन्द्रम्पुरुस्प्र्हम

एष सय परि षिच्यते मर्म्र्ज्यमान आयुभिः

उरुगायः कविक्रतुः

सहस्रोतिः शतामघो विमानो रजसः कविः

इन्द्राय पवते मदः

गिरा जात इह सतुत इन्दुरिन्द्राय धीयते

विर्योना वसताविव

पवमानः सुतो नर्भिः सोमो वाजमिवासरत

चमूषु शक्मनासदम

तं तरिप्र्ष्ठे तरिवन्धुरे रथे युञ्जन्ति यातवे

रषीणां सप्त धीतिभिः

तं सोतारो धनस्प्र्तमाशुं वाजाय यातवे

हरिं हिनोत वाजिनम

आविशन कलशं सुतो विश्वा अर्षन्नभि शरियः

शूरोन गोषु तिष्ठति

आ त इन्दो मदाय कं पयो दुहन्त्यायवः

देवा देवेभ्यो मधु

आ नः सोमं पवित्र आ सर्जता मधुमत्तमम

देवेभ्यो देवश्रुत्तमम

एते सोमा अस्र्क्षत गर्णानाः शरवसे महे

मदिन्तमस्य धारया

अभि गव्यानि वीतये नर्म्णा पुनानो अर्षसि

सनद्वाजः परि सरव

उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः

गर्णानो जमदग्निना

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः

अभि विश्वानि काव्या

तवं समुद्रिया अपो.अग्रियो वाच ईरयन

पवस्व विश्वमेजय

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे

तुभ्यमर्षन्तिसिन्धवः

पर ते दिवो न वर्ष्टयो धारा यन्त्यसश्चतः

अभि शुक्रामुपस्तिरम

इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम

ईशानं वीतिराधसम

पवमान रतः कविः सोमः पवित्रमासदत

दधत सतोत्रेसुवीर्यम


ete asṛghramindavastiraḥ pavitramāśavaḥ

viśvānyabhisaubhaghā

vighnanto duritā puru sughā tokāya vājinaḥ

tanā kṛṇvanto arvate

kṛṇvanto varivo ghave.abhyarṣanti suṣṭutim

iḷāmasmabhyaṃ saṃyatam

asāvyaṃśurmadāyāpsu dakṣo ghiriṣṭhāḥ

yeno na yonimāsadat

śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ

svadanti ghāvaḥ payobhi

dīmaśvaṃ na hetāro.aśūśubhannamṛtāya

madhvo rasaṃ sadhamāde

yāste dhārā madhuścuto.asṛghraminda ūtaye

tābhiḥ pavitramāsada


so arṣendrāya pītaye tiro romāṇyavyayā

sīdan yonā vaneṣvā

tvamindo pari srava svādiṣṭho aṅghirobhyaḥ

varivovid ghṛtaṃ paya


ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati

hinvāna āpyaṃ bṛhat

eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā

karad vasūni dāśuṣe

ā
pavasva sahasriṇaṃ rayiṃ ghomantamaśvinam

puruścandrampuruspṛham

eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ

urughāyaḥ kavikratu


sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ

indrāya pavate mada


ghirā jāta iha stuta indurindrāya dhīyate

viryonā vasatāviva

pavamānaḥ suto nṛbhiḥ somo vājamivāsarat

camūṣu śakmanāsadam

taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave

ṛṣīṇāṃ
sapta dhītibhi


taṃ sotāro dhanaspṛtamāśuṃ vājāya yātave

hariṃ hinota vājinam

āviśan kalaśaṃ suto viśvā arṣannabhi śriya

ś
rona ghoṣu tiṣṭhati

ā
ta indo madāya kaṃ payo duhantyāyavaḥ

devā devebhyo madhu

ā
naḥ somaṃ pavitra ā sṛjatā madhumattamam

devebhyo devaśruttamam

ete somā asṛkṣata ghṛṇānāḥ śravase mahe

madintamasya dhārayā

abhi ghavyāni vītaye nṛmṇā punāno arṣasi

sanadvājaḥ pari srava

uta no ghomatīriṣo viśvā arṣa pariṣṭubhaḥ

ghṛṇāno jamadaghninā

pavasva vāco aghriyaḥ soma citrābhirūtibhiḥ

abhi viśvāni kāvyā

tvaṃ samudriyā apo.aghriyo vāca īrayan

pavasva viśvamejaya

tubhyemā bhuvanā kave mahimne soma tasthire

tubhyamarṣantisindhava


pra te divo na vṛṣṭayo dhārā yantyasaścataḥ

abhi śukrāmupastiram

indrāyenduṃ punītanoghraṃ dakṣāya sādhanam

īś
naṃ vītirādhasam

pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat

dadhat stotresuvīryam
the er edition lxviii| dmrb volume 11 section
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 62