Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 63

Rig Veda Book 9. Hymn 63

Rig Veda Book 9 Hymn 63

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम

अस्मे शरवांसिधारय

इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः

चमूष्वा नि षीदसि

सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत

मधुमानस्तुवायवे

एते अस्र्ग्रमाशवो.अति हवरांसि बभ्रवः

सोमा रतस्य धारया

इन्द्रं वर्धन्तो अप्तुरः कर्ण्वन्तो विश्वमार्यम

अपघ्नन्तो अराव्णः

सुता अनु सवमा रजो.अभ्यर्षन्ति बभ्रवः

इन्द्रं गछन्त इन्दवः

अया पवस्व धारया यया सूर्यमरोचयः

हिन्वानो मानुषीरपः

अयुक्त सूर एतशं पवमानो मनावधि

अन्तरिक्षेण यातवे

उत तया हरितो दश सूरो अयुक्त यातवे

इन्दुरिन्द्र इतिब्रुवन

परीतो वायवे सुतं गिर इन्द्राय मत्सरम

अव्यो वारेषुसिञ्चत

पवमान विदा रयिमस्मभ्यं सोम दुष्टरम

यो दूणाशो वनुष्यता

अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम

अभि वाजमुत शरवः

सोमो देवो न सूर्यो.अद्रिभिः पवते सुतः

दधानः कलशे रसम

एते धामान्यार्या शुक्रा रतस्य धारया

वाजं गोमन्तमक्षरन

सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः

पवित्रमत्यक्षरन

पर सोम मधुमत्तमो राये अर्ष पवित्र आ

मदो यो देववीतमः

तमी मर्जन्त्यायवो हरिं नदीषु वाजिनम

इन्दुमिन्द्रायमत्सरम

आ पवस्व हिरण्यवदश्वावत सोम वीरवत

वाजं गोमन्तमा भर

परि वाजे न वाजयुमव्यो वारेषु सिञ्चत

इन्द्राय मधुमत्तमम

कविं मर्जन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः

वर्षा कनिक्रदर्षति

वर्षणं धीभिरप्तुरं सोमं रतस्य धारया

मती विप्राः समस्वरन

पवस्व देवायुषगिन्द्रं गछतु ते मदः

वायुमा रोह धर्मणा

पवमान नि तोशसे रयिं सोम शरवाय्यम

परियः समुद्रमा विश

अपघ्नन पवसे मर्धः करतुवित सोम मत्सरः

नुदस्वादेवयुं जनम

पवमाना अस्र्क्षत सोमाः शुक्रास इन्दवः

अभि विश्वानिकाव्या

पवमानास आशवः शुभ्रा अस्र्ग्रमिन्दवः

घनन्तो विश्वा अप दविषः

पवमना दिवस पर्यन्तरिक्षादस्र्क्षत

पर्थिव्या अधि सानवि

पुनानः सोम धारयेन्दो विश्वा अप सरिधः

जहि रक्षांसि सुक्रतो

अपघ्नन सोम रक्षसो.अभ्यर्ष कनिक्रदत

दयुमन्तं शुष्ममुत्तमम

अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा

इन्दो विश्वानिवार्या

ā
pavasva sahasriṇaṃ rayiṃ soma suvīryam

asme śravāṃsidhāraya

iṣamūrjaṃ ca pinvasa indrāya matsarintamaḥ

camūṣvā ni ṣīdasi

suta indrāya viṣṇave somaḥ kalaśe akṣarat

madhumānastuvāyave

ete asṛghramāśavo.ati hvarāṃsi babhravaḥ

somā ṛtasya dhārayā

indraṃ vardhanto apturaḥ kṛṇvanto viśvamāryam

apaghnanto arāvṇa


sutā anu svamā rajo.abhyarṣanti babhravaḥ

indraṃ ghachanta indava


ayā pavasva dhārayā yayā sūryamarocayaḥ

hinvāno mānuṣīrapa


ayukta sūra etaśaṃ pavamāno manāvadhi

antarikṣeṇa yātave

uta tyā harito daśa sūro ayukta yātave

indurindra itibruvan

parīto vāyave sutaṃ ghira indrāya matsaram

avyo vāreṣusiñcata

pavamāna vidā rayimasmabhyaṃ soma duṣṭaram

yo dūṇāśo vanuṣyatā

abhyarṣa sahasriṇaṃ rayiṃ ghomantamaśvinam

abhi vājamuta śrava


somo devo na sūryo.adribhiḥ pavate sutaḥ

dadhānaḥ kalaśe rasam

ete dhāmānyāryā śukrā ṛtasya dhārayā

vājaṃ ghomantamakṣaran

sutā indrāya vajriṇe somāso dadhyāśiraḥ

pavitramatyakṣaran

pra soma madhumattamo rāye arṣa pavitra ā

mado yo devavītama


tamī mṛjantyāyavo hariṃ nadīṣu vājinam

indumindrāyamatsaram

ā
pavasva hiraṇyavadaśvāvat soma vīravat

vājaṃ ghomantamā bhara

pari vāje na vājayumavyo vāreṣu siñcata

indrāya madhumattamam

kaviṃ mṛjanti marjyaṃ dhībhirviprā avasyavaḥ

vṛṣā kanikradarṣati

vṛṣaṇaṃ dhībhirapturaṃ somaṃ ṛtasya dhārayā

matī viprāḥ samasvaran

pavasva devāyuṣaghindraṃ ghachatu te madaḥ

vāyumā roha dharmaṇā


pavamāna ni tośase rayiṃ soma śravāyyam

priyaḥ samudramā viśa

apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ

nudasvādevayuṃ janam

pavamānā asṛkṣata somāḥ śukrāsa indavaḥ

abhi viśvānikāvyā

pavamānāsa āśavaḥ śubhrā asṛghramindavaḥ

ghnanto viśvā apa dviṣa


pavamanā divas paryantarikṣādasṛkṣata

pṛthivyā adhi sānavi

punānaḥ soma dhārayendo viśvā apa sridhaḥ

jahi rakṣāṃsi sukrato

apaghnan soma rakṣaso.abhyarṣa kanikradat

dyumantaṃ śuṣmamuttamam

asme vasūni dhāraya soma divyāni pārthivā

indo viśvānivāryā
the great controversy chapter 42| great controversy chapter 10
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 63