Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 64

Rig Veda Book 9. Hymn 64

Rig Veda Book 9 Hymn 64

वर्षा सोम दयुमानसि वर्षा देव वर्षव्रतः

वर्षा धर्माणि दधिषे

वर्ष्णस्ते वर्ष्ण्यं शवो वर्षा वनं वर्षा मदः

सत्यं वर्षन वर्षेदसि

अश्वो न चक्रदो वर्षा सं गा इन्दो समर्वतः

वि नो राये दुरो वर्धि

अस्र्क्षत पर वाजिनो गव्या सोमासो अश्वया

शुक्रासो वीरयाशवः

शुम्भमाना रतायुभिर्म्र्ज्यमाना गभस्त्योः

पवन्ते वारेव्यये

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा

पवन्तामान्तरिक्ष्या

पवमानस्य विश्ववित पर ते सर्गा अस्र्क्षत

सूर्यस्येव न रश्मयः

केतुं कर्ण्वन दिवस परि विश्वा रूपाभ्यर्षसि

समुद्रः सोम पिन्वसे

हिन्वानो वाचमिष्यसि पवमान विधर्मणि

अक्रान देवो नसूर्यः

इन्दुः पविष्ट चेतनः परियः कवीनां मती

सर्जदश्वं रथीरिव

ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत

सीदन्न्र्तस्य योनिमा

स नो अर्ष पवित्र आ मदो यो देववीतमः

इन्दविन्द्रायपीतये

इषे पवस्व धारया मर्ज्यमानो मनीषिभिः

इन्दो रुचाभिगा इहि

पुनानो वरिवस कर्ध्यूर्जं जनाय गिर्वणः

हरे सर्जानाशिरम

पुनानो देववीतय इन्द्रस्य याहि निष्क्र्तम

दयुतानो वाजिभिर्यतः

पर हिन्वानास इन्दवो.अछा समुद्रमाशवः

धिया जूता अस्र्क्षत

मर्म्र्जानास आयवो वर्था समुद्रमिन्दवः

अग्मन्न्र्तस्य योनिमा

परि णो याह्यस्मयुर्विश्वा वसून्योजसा

पाहि नः शर्म वीरवत

मिमाति वह्निरेतशः पदं युजान रक्वभिः

पर यत समुद्र आहितः

आ यद योनिं हिरण्ययमाशुरतस्य सीदति

जहात्यप्रचेतसः

अभि वेना अनूषतेयक्षन्ति परचेतसः

मज्जन्त्यविचेतसः

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः

रतस्य योनिमासदम

तं तवा विप्रा वचोविदः परिष कर्ण्वन्ति वेधसः

सं तवा मर्जन्त्यायवः

रसं ते मित्रो अर्यमा पिबन्ति वरुनः कवे

पवमानस्य मरुतः

तवं सोम विपश्चितं पुनानो वाचमिष्यसि

इन्दो सहस्रभर्णसम

उतो सहस्रभर्णसं वाचं सोम मखस्युवम

पुनान इन्दवा भर

पुनान इन्दवेषां पुरुहूत जनानाम

परियः समुद्रमा विश

दविद्युतत्या रुचा परिष्टोभन्त्या कर्पा

सोमाः शुक्रा गवाशिरः

हिन्वानो हेत्र्भिर्यत आ वाजं वाज्यक्रमीत

सीदन्तो वनुषो यथा

रधक सोम सवस्तये संजग्मानो दिवः कविः

पवस्व सूर्योद्र्शे


vṛṣā soma dyumānasi vṛṣā deva vṛṣavrataḥ

vṛṣā dharmāṇi dadhiṣe

vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ

satyaṃ vṛṣan vṛṣedasi

aśvo na cakrado vṛṣā saṃ ghā indo samarvataḥ

vi no rāye duro vṛdhi

asṛkṣata pra vājino ghavyā somāso aśvayā

ukrāso vīrayāśava

umbhamānā ṛtāyubhirmṛjyamānā ghabhastyoḥ

pavante vāreavyaye

te viśvā dāśuṣe vasu somā divyāni pārthivā

pavantāmāntarikṣyā

pavamānasya viśvavit pra te sarghā asṛkṣata

sūryasyeva na raśmaya


ketuṃ kṛṇvan divas pari viśvā rūpābhyarṣasi

samudraḥ soma pinvase

hinvāno vācamiṣyasi pavamāna vidharmaṇi

akrān devo nasūrya


induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matī

sṛjadaśvaṃ rathīriva

ūrmiryaste pavitra ā devāvīḥ paryakṣarat

sīdannṛtasya yonimā

sa no arṣa pavitra ā mado yo devavītamaḥ

indavindrāyapītaye

iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ

indo rucābhighā ihi

punāno varivas kṛdhyūrjaṃ janāya ghirvaṇaḥ

hare sṛjānaāśiram

punāno devavītaya indrasya yāhi niṣkṛtam

dyutāno vājibhiryata


pra hinvānāsa indavo.achā samudramāśavaḥ

dhiyā jūtā asṛkṣata

marmṛjānāsa āyavo vṛthā samudramindavaḥ

aghmannṛtasya yonimā

pari ṇo yāhyasmayurviśvā vasūnyojasā

pāhi naḥ śarma vīravat

mimāti vahniretaśaḥ padaṃ yujāna ṛkvabhiḥ

pra yat samudra āhita

ā
yad yoniṃ hiraṇyayamāśurtasya sīdati

jahātyapracetasa


abhi venā anūṣateyakṣanti pracetasaḥ

majjantyavicetasa


indrāyendo marutvate pavasva madhumattama

tasya yonimāsadam

taṃ tvā viprā vacovidaḥ pariṣ kṛṇvanti vedhasaḥ

saṃ tvā mṛjantyāyava


rasaṃ te mitro aryamā pibanti varunaḥ kave

pavamānasya maruta


tvaṃ soma vipaścitaṃ punāno vācamiṣyasi

indo sahasrabharṇasam

uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam

punāna indavā bhara

punāna indaveṣāṃ puruhūta janānām

priyaḥ samudramā viśa

davidyutatyā rucā pariṣṭobhantyā kṛpā

somāḥ śukrā ghavāśira


hinvāno hetṛbhiryata ā vājaṃ vājyakramīt

sīdanto vanuṣo yathā

dhak soma svastaye saṃjaghmāno divaḥ kaviḥ

pavasva sūryodṛśe
is non fiction social commentary political commentary| is nonfiction social commentary political commentary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 64