Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 66

Rig Veda Book 9. Hymn 66

Rig Veda Book 9 Hymn 66

पवस्व विश्वचर्षणे.अभि विश्वानि काव्या

सखा सखिभ्य ईड्यः

ताभ्यां विश्वस्य राजसि ये पवमान धामनी

परतीची सोम तस्थतुः

परि धामानि यानि ते तवं सोमासि विश्वतः पवमान रतुभिः कवे

पवस्व जनयन्निषो.अभि विश्वानि वार्या

सखा सखिभ्य ऊतये

तव शुक्रासो अर्चयो दिवस पर्ष्ठे वि तन्वते

पवित्रं सोम धामभिः

तवेमे सप्त सिन्धवः परशिषं सोम सिस्रते

तुभ्यं धावन्ति धेनवः

पर सोम याहि धारया सुत इन्द्राय मत्सरः

दधानो अक्षिति शरवः

समु तवा धीभिरस्वरन हिन्वतीः सप्त जामयः

विप्रमाजा विवस्वतः

मर्जन्ति तवा समग्रुवो.अव्ये जीरावधि षवनि

रेभो यदज्यसे वने

पवमानस्य ते कवे वाजिन सर्गा अस्र्क्षत

अर्वन्तो न शरवस्यवः

अछा कोशं मधुश्चुतमस्र्ग्रं वारे अव्यये

अवावशन्तधीतयः

अछा समुद्रमिन्दवो.अस्तं गावो न धेनवः

अग्मन्न्र्तस्य योनिमा

पर ण इन्दो महे रण आपो अर्षन्ति सिन्धवः

यद गोभिर्वासयिष्यसे

अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः

इन्दो सखित्वमुश्मसि

आ पवस्व गविष्टये महे सोम नर्चक्षसे

एन्द्रस्य जठरेविश

महानसि सोम जयेष्ठ उग्राणामिन्द ओजिष्ठः

युध्वा सञ्छश्वज्जिगेथ

य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः

भूरिदाभ्यश्चिन मंहीयान

तवं सोम सूर एषस्तोकस्य साता तनूनाम

वर्णीमहे सख्याय वर्णीमहे युज्याय

अग्न आयूंषि पवस आ सुवोर्जमिषं च नः

आरे बाधस्व दुछुनाम

अग्निरषिः पवमानः पाञ्चजन्यः पुरोहितः

तमीमहेमहागयम

अग्ने पवस्व सवपा अस्मे वर्चः सुवीर्यम

दधद रयिं मयि पोषम

पवमानो अति सरिधो.अभ्यर्षति सुष्टुतिम

सूरो न विश्वदर्शतः

स मर्म्र्जान आयुभिः परयस्वान परयसे हितः

इन्दुरत्योविचक्षणः

पवमान रतं बर्हच्छुक्रं जयोतिरजीजनत

कर्ष्णा तमांसि जङघनत

पवमानस्य जङघनतो हरेश्चन्द्रा अस्र्क्षत

जीरा अजिरशोचिषः

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः

हरिश्चन्द्रो मरुद्गणः

पवमानो वयश्नवद रश्मिभिर्वाजसातमः

दधत सतोत्रेसुवीर्यम

पर सुवान इन्दुरक्षाः पवित्रमत्यव्ययम

पुनान इन्दुरिन्द्रमा

एष सोमो अधि तवचि गवां करीळत्यद्रिभिः

इन्द्रं मदाय जोहुवत

यस्य ते दयुम्नवत पयः पवमानाभ्र्तं दिवः

तेन नो मर्ळ जीवसे


pavasva viśvacarṣaṇe.abhi viśvāni kāvyā

sakhā sakhibhya īḍya


tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī

pratīcī soma tasthatu


pari dhāmāni yāni te tvaṃ somāsi viśvataḥ pavamāna ṛtubhiḥ kave

pavasva janayanniṣo.abhi viśvāni vāryā

sakhā sakhibhya ūtaye

tava śukrāso arcayo divas pṛṣṭhe vi tanvate

pavitraṃ soma dhāmabhi


taveme sapta sindhavaḥ praśiṣaṃ soma sisrate

tubhyaṃ dhāvanti dhenava


pra soma yāhi dhārayā suta indrāya matsaraḥ

dadhāno akṣiti śrava


samu tvā dhībhirasvaran hinvatīḥ sapta jāmayaḥ

vipramājā vivasvata


mṛjanti tvā samaghruvo.avye jīrāvadhi ṣvani

rebho yadajyase vane

pavamānasya te kave vājin sarghā asṛkṣata

arvanto na śravasyava


achā kośaṃ madhuścutamasṛghraṃ vāre avyaye

avāvaśantadhītaya


achā samudramindavo.astaṃ ghāvo na dhenavaḥ

aghmannṛtasya yonimā

pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ

yad ghobhirvāsayiṣyase

asya te sakhye vayamiyakṣantastvotayaḥ

indo sakhitvamuśmasi

ā
pavasva ghaviṣṭaye mahe soma nṛcakṣase

endrasya jaṭhareviśa

mahānasi soma jyeṣṭha ughrāṇāminda ojiṣṭhaḥ

yudhvā sañchaśvajjighetha

ya ughrebhyaścidojīyāñchūrebhyaścicchūrataraḥ

bhūridābhyaścin maṃhīyān

tvaṃ soma sūra eṣastokasya sātā tanūnām

vṛṇīmahe sakhyāya vṛṇīmahe yujyāya

aghna āyūṃṣi pavasa ā suvorjamiṣaṃ ca na

re bādhasva duchunām

aghnirṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ

tamīmahemahāghayam

aghne pavasva svapā asme varcaḥ suvīryam

dadhad rayiṃ mayi poṣam

pavamāno ati sridho.abhyarṣati suṣṭutim

sūro na viśvadarśata


sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ

induratyovicakṣaṇa


pavamāna ṛtaṃ bṛhacchukraṃ jyotirajījanat

kṛṣṇā tamāṃsi jaṅghanat

pavamānasya jaṅghnato hareścandrā asṛkṣata

jīrā ajiraśociṣa


pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ

hariścandro marudghaṇa


pavamāno vyaśnavad raśmibhirvājasātamaḥ

dadhat stotresuvīryam

pra suvāna indurakṣāḥ pavitramatyavyayam

punāna indurindramā

eṣa somo adhi tvaci ghavāṃ krīḷatyadribhiḥ

indraṃ madāya johuvat

yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ

tena no mṛḷa jīvase
ongs lyrics sathum podaathey tamil film movie songs with| ongs of the haida gwaii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 66