Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 67

Rig Veda Book 9. Hymn 67

Rig Veda Book 9 Hymn 67

तवं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे

पवस्व मंहयद्रयिः

तवं सुतो नर्मादनो दधन्वान मत्सरिन्तमः

इन्द्राय सूरिरन्धसा

तवं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत

दयुमन्तं शुष्ममुत्तमम

इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया

हरिर्वाजमचिक्रदत

इन्दो वयव्यमर्षसि वि शरवांसि वि सौभगा

वि वाजांसोम गोमतः

आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम

भरा सोम सहस्रिणम

पवमानास इन्दवस्तिरः पवित्रमाशवः

इन्द्रं यामेभिराशत

ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः

आयुः पवत आयवे

हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम

अभि गिरा समस्वरन

अविता नो अजाश्वः पूषा यामनि-यामनि

आ भक्षत कन्यासु नः

अयं सोमः कपर्दिने घर्तं न पवते मधु

आ भक्षत कन्यासु नः

अयं त आघ्र्णे सुतो घर्तं न पवते शुचि

आ भक्षत कन्यासु नः

वाचो जन्तुः कवीनां पवस्व सोम धारया

देवेषु रत्नधा असि

आ कलशेषु धावति शयेनो वर्म वि गाहते

अभि दरोणा कनिक्रदत

परि पर सोम ते रसो.असर्जि कलशे सुतः

शयेनो न तक्तोर्षति

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः

अस्र्ग्रन देववीतये वाजयन्तो रथा इव

ते सुतासो मदिन्तमाः शुक्रा वायुमस्र्क्षत

गराव्णा तुन्नो अभिष्टुतः पवित्रं सोम गछसि

दधत सतोत्रे सुवीर्यम

एष तुन्नो अभिष्टुतः पवित्रमति गाहते

रक्षोहा वारमव्ययम

यदन्ति यच्च दूरके भयं विन्दति मामिह

पवमानवि तज्जहि

पवमानः सो अद्य नः पवित्रेण विचर्षणिः

यः पोतास पुनातु नः

यत ते पवित्रमर्चिष्यग्ने विततमन्तरा

बरह्म तेन पुनीहि नः

यत ते पवित्रमर्चिवदग्ने तेन पुनीहि नः

बरह्मसवैः पुनीहि नः

उभाभ्यां देव सवितः पवित्रेण सवेन च

मां पुनीहि विश्वतः

तरिभिष टवं देव सवितर्वर्षिष्ठैः सोम धामभिः

अग्ने दक्षैः पुनीहि नः

पुनन्तु मां देवजनाः पुनन्तु वसवो धिया

विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा

पर पयायस्व पर सयन्दस्व सोम विश्वेभिरंशुभिः

देवेभ्य उत्तमं हविः

उप परियं पनिप्नतं युवानमाहुतीव्र्धम

अगन्म बिभ्रतोनमः

अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम

आखुं चिदेव देव सोम

यः पावमानीरध्येत्य रषिभिः सम्भ्र्तं रसम

सर्वंस पूतमश्नाति सवदितं मातरिश्वना

पावमानीर्यो अध्येत्य रषिभिः सम्भ्र्तं रसम

तस्मै सरस्वती दुहे कषीरं सर्पिर्मधूदकम


tvaṃ somāsi dhārayurmandra ojiṣṭho adhvare

pavasva maṃhayadrayi


tvaṃ suto nṛmādano dadhanvān matsarintamaḥ

indrāya sūrirandhasā

tvaṃ suṣvāṇo adribhirabhyarṣa kanikradat

dyumantaṃ śuṣmamuttamam

indurhinvāno arṣati tiro vārāṇyavyayā

harirvājamacikradat

indo vyavyamarṣasi vi śravāṃsi vi saubhaghā

vi vājāṃsoma ghomata

ā
na indo śataghvinaṃ rayiṃ ghomantamaśvinam

bharā soma sahasriṇam

pavamānāsa indavastiraḥ pavitramāśavaḥ

indraṃ yāmebhirāśata

kakuhaḥ somyo rasa indurindrāya pūrvya

yuḥ pavata āyave

hinvanti sūramusrayaḥ pavamānaṃ madhuścutam

abhi ghirā samasvaran

avitā no ajāśvaḥ pūṣā yāmani-yāmani

ā bhakṣat kanyāsu na


ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu

ā bhakṣat kanyāsu na


ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci

ā bhakṣat kanyāsu na


vāco jantuḥ kavīnāṃ pavasva soma dhārayā

deveṣu ratnadhā asi

ā
kalaśeṣu dhāvati śyeno varma vi ghāhate

abhi droṇā kanikradat

pari pra soma te raso.asarji kalaśe suta

yeno na taktoarṣati

pavasva soma mandayannindrāya madhumattama


asṛghran devavītaye vājayanto rathā iva

te sutāso madintamāḥ śukrā vāyumasṛkṣata

ghrāvṇā tunno abhiṣṭutaḥ pavitraṃ soma ghachasi

dadhat stotre suvīryam

eṣa tunno abhiṣṭutaḥ pavitramati ghāhate

rakṣohā vāramavyayam

yadanti yacca dūrake bhayaṃ vindati māmiha

pavamānavi tajjahi

pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ

yaḥ potāsa punātu na


yat te pavitramarciṣyaghne vitatamantarā

brahma tena punīhi na


yat te pavitramarcivadaghne tena punīhi naḥ

brahmasavaiḥ punīhi na


ubhābhyāṃ deva savitaḥ pavitreṇa savena ca

māṃ punīhi viśvata


tribhiṣ ṭvaṃ deva savitarvarṣiṣṭhaiḥ soma dhāmabhiḥ

aghne dakṣaiḥ punīhi na


punantu māṃ devajanāḥ punantu vasavo dhiyā

viśve devāḥ punīta mā jātavedaḥ punīhi mā

pra pyāyasva pra syandasva soma viśvebhiraṃśubhiḥ

devebhya uttamaṃ havi


upa priyaṃ panipnataṃ yuvānamāhutīvṛdham

aghanma bibhratonama


alāyyasya paraśurnanāśa tamā pavasva deva soma

ākhuṃ cideva deva soma

yaḥ pāvamānīradhyety ṛṣibhiḥ sambhṛtaṃ rasam

sarvaṃsa pūtamaśnāti svaditaṃ mātariśvanā

pāvamānīryo adhyety ṛṣibhiḥ sambhṛtaṃ rasam

tasmai sarasvatī duhe kṣīraṃ sarpirmadhūdakam
psalms 23 in the bible| psalms 23 in the bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 67