Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 70

Rig Veda Book 9. Hymn 70

Rig Veda Book 9 Hymn 70

तरिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये वयोमनि

चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यद रतैरवर्धत

स भिक्षमाणो अम्र्तस्य चारुण उभे दयावा काव्येना वि शश्रथे

तेजिष्ठा अपो मंहना परि वयत यदी देवस्य शरवसा सदो विदुः

ते अस्य सन्तु केतवो.अम्र्त्यवो.अदाभ्यासो जनुषी उभे अनु

येभिर्न्र्म्णा च देव्या च पुनत आदिद राजानं मनना अग्र्भ्णत

स मर्ज्यमानो दशभिः सुकर्मभिः पर मध्यमासु मात्र्षुप्रमे सचा

वरतानि पानो अम्र्तस्व चारुण उभे नर्चक्षानु पश्यते विशौ

स मर्म्र्जान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः

वर्षा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः

स मातरा न दद्र्शान उस्रियो नानददेति मरुतामिव सवनः

जानन्न्र्तं परथमं यत सवर्णरं परशस्तये कमव्र्णीत सुक्रतुः

रुवति भीमो वर्षभस्तविष्यया शर्ङगे शिशानो हरिणीविचक्षणः

आ योनिं सोमः सुक्र्तं नि षीदति गव्ययीत्वग भवति निर्णिगव्ययी

शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि

जुष्टो मित्राय वरुणाय वायवे तरिधातु मधु करियते सुकर्मभिः

पवस्व सोम देववीतये वर्षेन्द्रस्य हार्दि सोमधानमा विश

पुरा नो बाधाद दुरिताति पारय कषेत्रविद धि दिश आहा विप्र्छते

हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व

नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद सपः


trirasmai sapta dhenavo duduhre satyāmāśiraṃ pūrvye vyomani

catvāryanyā bhuvanāni nirṇije cārūṇi cakre yad ṛtairavardhata

sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe

tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado vidu


te asya santu ketavo.amṛtyavo.adābhyāso januṣī ubhe anu

yebhirnṛmṇā ca devyā ca punata ādid rājānaṃ mananā aghṛbhṇata

sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣuprame sacā

vratāni pāno amṛtasva cāruṇa ubhe nṛcakṣāanu paśyate viśau

sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ

vṛṣā uṣmeṇa bādhate vi durmatīrādediśānaḥ śaryaheva śurudha


sa mātarā na dadṛśāna usriyo nānadadeti marutāmiva svanaḥ

jānannṛtaṃ prathamaṃ yat svarṇaraṃ praśastaye kamavṛṇīta sukratu


ruvati bhīmo vṛṣabhastaviṣyayā śṛghe śiśāno hariṇīvicakṣaṇa

ā
yoniṃ somaḥ sukṛtaṃ ni ṣīdati ghavyayītvagh bhavati nirṇighavyayī

uciḥ punānastanvamarepasamavye harirnyadhāviṣṭa sānavi

juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhi


pavasva soma devavītaye vṛṣendrasya hārdi somadhānamā viśa

purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛchate

hito na saptirabhi vājamarṣendrasyendo jaṭharamā pavasva

nāvā na sindhumati parṣi vidvāñchūro na yudhyannava no nida spaḥ
contrast ancient mesopotamia and ancient egypt lecture note| kennedy's folk lore
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 70