Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 75

Rig Veda Book 9. Hymn 75

Rig Veda Book 9 Hymn 75

अभि परियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते

आ सूर्यस्य बर्हतो बर्हन्नधि रथं विष्वञ्चमरुहद विचक्षणः

रतस्य जिह्वा पवते मधु परियं वक्ता पतिर्धियो अस्या अदाभ्यः

दधाति पुत्रः पित्रोरपीच्यं नाम तर्तीयमधि रोचने दिवः

अव दयुतानः कलशानचिक्रदन नर्भिर्येमानः कोश आ हिरण्यये

अभीं रतस्य दोहना अनूषताधि तरिप्र्ष्ठ उषसो वि राजति

अद्रिभिः सुतो मतिभिश्चनोहितः पररोचयन रोदसी मातराशुचिः

रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवे-दिवे

परि सोम पर धन्वा सवस्तये नर्भिः पुनानो अभि वासयाशिरम

ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम


abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate

ā sūryasya bṛhato bṛhannadhi rathaṃ viṣvañcamaruhad vicakṣaṇa

tasya jihvā pavate madhu priyaṃ vaktā patirdhiyo asyā adābhyaḥ

dadhāti putraḥ pitrorapīcyaṃ nāma tṛtīyamadhi rocane diva


ava dyutānaḥ kalaśānacikradan nṛbhiryemānaḥ kośa ā hiraṇyaye

abhīṃ ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati

adribhiḥ suto matibhiścanohitaḥ prarocayan rodasī mātarāśuciḥ

romāṇyavyā samayā vi dhāvati madhordhārā pinvamānā dive-dive

pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram

ye te madā āhanaso vihāyasastebhirindraṃ codaya dātave magham
prefixe meaning a tenth part| prefixe meaning a tenth part
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 75