Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 77

Rig Veda Book 9. Hymn 77

Rig Veda Book 9 Hymn 77

एष पर कोशे मधुमानचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः

अभीं रतस्य सुदुघा घर्तश्चुतो वाश्रा अर्षन्तिपयसेव धेनवः

स पूर्व्यः पवते यं दिवस परि शयेनो मथायदिषितस्तिरो रजः

स मध्व आ युवते वेविजान इत कर्शानोरस्तुर्मनसाह बिभ्युषा

ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते

ईक्षेण्यासो अह्यो न चारवो बरह्म-बरह्म ये जुजुषुर्हविर हविः

अयं नो विद्वान वनवद वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः

इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति वरजम

चक्रिर्दिवः पवते कर्त्व्यो रसो महानदब्धो वरुणो हुरुग्यते

असावि मित्रो वर्जनेषु यज्ञियो.अत्यो न यूथे वर्षयुः कनिक्रदत


eṣa pra kośe madhumānacikradadindrasya vajro vapuṣo vapuṣṭaraḥ

abhīṃ ṛtasya sudughā ghṛtaścuto vāśrā arṣantipayaseva dhenava


sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyadiṣitastiro rajaḥ

sa madhva ā yuvate vevijāna it kṛśānorasturmanasāha bibhyuṣā


te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu ghomate

īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣurhavir havi


ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ

inasya yaḥ sadane gharbhamādadhe ghavāmurubjamabhyarṣati vrajam

cakrirdivaḥ pavate kṛtvyo raso mahānadabdho varuṇo hurughyate

asāvi mitro vṛjaneṣu yajñiyo.atyo na yūthe vṛṣayuḥ kanikradat
apollonius of tyana| apollonius of tyana and jesu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 77