Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 78

Rig Veda Book 9. Hymn 78

Rig Veda Book 9 Hymn 78

पर राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति

गर्भ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्क्र्तम

इन्द्राय सोम परि षिच्यसे नर्भिर्न्र्चक्षा ऊर्मिः कविरज्यसे वने

पूर्वीर्हि ते सरुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः

समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन

ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम

गोजिन नः सोमो रथजिद धिरण्यजित सवर्जिदब्जित पवते सहस्रजित

यं देवासश्चक्रिरे पीतये मदं सवादिष्ठं दरप्समरुणं मयोभुवम

एतानि सोम पवमानो अस्मयुः सत्यानि कर्ण्वन दरविणान्यर्षसि

जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस कर्धि


pra rājā vācaṃ janayannasiṣyadadapo vasāno abhi ghā iyakṣati

ghṛbhṇāti ripramavirasya tānvā śuddho devānāmupa yāti niṣkṛtam

indrāya soma pari ṣicyase nṛbhirnṛcakṣā ūrmiḥ kavirajyase vane

pūrvīrhi te srutayaḥ santi yātave sahasramaśvā harayaścamūṣada


samudriyā apsaraso manīṣiṇamāsīnā antarabhi somamakṣaran

tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnaṃ pavamānamakṣitam

ghojin naḥ somo rathajid dhiraṇyajit svarjidabjit pavate sahasrajit

yaṃ devāsaścakrire pītaye madaṃ svādiṣṭhaṃ drapsamaruṇaṃ mayobhuvam

etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇānyarṣasi

jahi śatrumantike dūrake ca ya urvīṃ ghavyūtimabhayaṃ ca nas kṛdhi
ali baba and the forty thieves what is about| ten thousand night
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 78