Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 80

Rig Veda Book 9. Hymn 80

Rig Veda Book 9 Hymn 80

सोमस्य धारा पवते नर्चक्षस रतेन देवान हवते दिवस परि

बर्हस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः

यं तवा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि दयुमान

मघोनामायुः परतिरन महि शरव इन्द्राय सोमपवसे वर्षा मदः

एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः शरवसे सुमङगलः

परत्यं स विश्वा भुवनाभि पप्रथे करीळन हरिरत्यः सयन्दते वर्षा

तं तवा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश कषिपः

नर्भिः सोम परच्युतो गरावभिः सुतो विश्वान्देवाना पवस्वा सहस्रजित

तं तवा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वर्षभन्दश कषिपः

इन्द्रं सोम मादयन दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि


somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari

bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacu


yaṃ tvā vājinnaghnyā abhyanūṣatāyohataṃ yonimā rohasi dyumān

maghonāmāyuḥ pratiran mahi śrava indrāya somapavase vṛṣā mada


endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅghalaḥ

pratyaṃ sa viśvā bhuvanābhi paprathe krīḷan hariratyaḥ syandate vṛṣā


taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ

nṛbhiḥ soma pracyuto ghrāvabhiḥ suto viśvāndevānā pavasvā sahasrajit

taṃ tvā hastino madhumantamadribhirduhantyapsu vṛṣabhandaśa kṣipaḥ

indraṃ soma mādayan daivyaṃ janaṃ sindhorivormiḥ pavamāno arṣasi
prince of a heavenly king| volume of a cross section
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 80