Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 85

Rig Veda Book 9. Hymn 85

Rig Veda Book 9 Hymn 85

इन्द्राय सोम सुषुतः परि सरवापामीवा भवतु रक्षसा सह

मा ते रसस्य मत्सत दवयाविनो दरविणस्वन्त इह सन्त्विन्दवः

अस्मान समर्ये पवमान चोदय दक्षो देवानामसि हि परियो मदः

जहि शत्रून्रभ्या भन्दनायतः पिबेन्द्र सोममव नो मर्धो जहि

अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः

अभि सवरन्ति बहवो मनीषिणो राजानमस्य भुवनस्यनिंसते

सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु

जयन कषेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कर्णु सोम मीढ्वः

कनिक्रदत कलशे गोभिरज्यसे वयव्ययं समया वारमर्षसि

मर्म्र्ज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः

सवादुः पवस्व दिव्याय जन्मने सवादुरिन्द्राय सुहवीतुनाम्ने

सवादुर्मित्राय वरुणाय वायवे बर्हस्पतये मधुमानदाभ्यः

अत्यं मर्जन्ति कलशे दश कषिपः पर विप्राणां मतयो वाच ईरते

पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्तिमदिरास इन्दवः

पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः

माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम तवयाधनं-धनम

अधि दयामस्थाद वर्षभो विचक्षणो.अरूरुचद वि दिवो रोचना कविः

राजा पवित्रमत्येति रोरुवद दिवः पीयूषन्दुहते नर्चक्षसः

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम

अप्सु दरप्सं वाव्र्धानं समुद्र आ सिन्धोरूर्मामधुमन्तं पवित्र आ

नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामक्र्पन्त पूर्वीः

शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं कषामणि सथाम

ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद विश्वा रूपा परतिचक्षाणो अस्य

भानुः शुक्रेण शोचिषा वयद्यौत परारूरुचद रोदसी मातरा शुचिः


indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha

mā te rasasya matsata dvayāvino draviṇasvanta iha santvindava


asmān samarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ

jahi śatrūnrabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi

adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ

abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasyaniṃsate

sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyaṃ madhu

jayan kṣetramabhyarṣā jayannapa uruṃ no ghātuṃ kṛṇu soma mīḍhva


kanikradat kalaśe ghobhirajyase vyavyayaṃ samayā vāramarṣasi

marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣara


svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne

svādurmitrāya varuṇāya vāyave bṛhaspataye madhumānadābhya


atyaṃ mṛjanti kalaśe daśa kṣipaḥ pra viprāṇāṃ matayo vāca īrate

pavamānā abhyarṣanti suṣṭutimendraṃ viśantimadirāsa indava


pavamāno abhyarṣā suvīryamurvīṃ ghavyūtiṃ mahi śarma saprathaḥ

mākirno asya pariṣūtirīśatendo jayema tvayādhanaṃ-dhanam

adhi dyāmasthād vṛṣabho vicakṣaṇo.arūrucad vi divo rocanā kaviḥ

rājā pavitramatyeti roruvad divaḥ pīyūṣanduhate nṛcakṣasa


divo nāke madhujihvā asaścato venā duhantyukṣaṇaṃ ghiriṣṭhām

apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhorūrmāmadhumantaṃ pavitra ā


nāke suparṇamupapaptivāṃsaṃ ghiro venānāmakṛpanta pūrvīḥ

iśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām

ūrdhvo ghandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya

bhānuḥ śukreṇa śociṣā vyadyaut prārūrucad rodasī mātarā śuciḥ
oco folk lore| myths about gods and
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 85