Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 86

Rig Veda Book 9. Hymn 86

Rig Veda Book 9 Hymn 86

पर त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव तमना

दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते

पर ते मदासो मदिरास आशवो.अस्र्क्षत रथ्यासो यथा पर्थक

धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः

अत्यो न हियानो अभि वाजमर्ष सवर्वित कोशं दिवो अद्रिमातरम

वर्षा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे

पर त आश्विनीः पवमान धीजुवो दिव्या अस्र्ग्रन पयसा धरीमणि

परान्तरषयः सथाविरीरस्र्क्षत ये तवा मर्जन्त्य रषिषाण वेधसः

विश्वा धामानि विश्वचक्ष रभ्वसः परभोस्ते सतः परियन्ति केतवः

वयानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि

उभयतः पवमानस्य रश्मयो धरुवस्य सतः परि यन्ति केतवः

यदी पवित्रे अधि मर्ज्यते हरिः सत्ता नि योना कलशेषु सीदति

यज्ञस्य केतुः पवते सवध्वरः सोमो देवानामुप याति निष्क्र्तम

सहस्रधारः परि कोशमर्षति वर्षा पवित्रमत्येति रोरुवत

राजा समुद्रं नद्यो वि गाहते.अपामूर्मिं सचते सिन्धुषु शरितः

अध्यस्थात सानु पवमानो अव्ययं नाभा पर्थिव्या धरुणो महो दिवः

दिवो न सानु सतनयन्नचिक्रदद दयौश्च यस्य पर्थिवी च धर्मभिः

इन्द्रस्य सख्यं पवते विवेविदत सोमः पुनानःकलशेषु सीदति

जयोतिर्यज्ञस्य पवते मधु परियं पिता देवानां जनिता विभूवसुः

दधाति रत्नं सवधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः

अभिक्रन्दन कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः

हरिर्मित्रस्य सदनेषु सीदति मर्म्र्जानो.अविभिःसिन्धुभिर्व्र्षा

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गछति

अग्रे वाजस्य भजते महाधनं सवायुधः सोत्र्भिः पूयते वर्षा

अयं मतवाञ्छकुनो यथा हितो.अव्ये ससार पवमान ऊर्मिणा

तव करत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते

दरापिं वसानो यजतो दिविस्प्र्शमन्तरिक्षप्रा भुवनेष्वर्पितः

सवर्जज्ञानो नभसाभ्यक्रमीत परत्नमस्य पितरमा विवासति

सो अस्य विशे महि शर्म यछति यो अस्य धाम परथमं वयानशे

पदं यदस्य परमे वयोमन्यतो विश्वा अभि संयाति संयतः

परो अयासीदिन्दुरिन्द्रस्य निष्क्र्तं सखा सख्युर्न पर मिनाति संगिरम

मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा

पर वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः

सोमं मनीषा अभ्यनूषत सतुभो.अभि धेनवः पयसेमशिश्रयुः

आ नः सोम संयतं पिप्युशीमिषमिन्दो पवस्व पवमानोस्रिधम

या नो दोहते तरिरहन्नसश्चुषी कषुमद वाजवन मधुमद सुवीर्यम

वर्षा मतीनां पवते विचक्षणः सोमो अह्नः परतरीतोषसो दिवः

कराणा सिन्धूनां कलशानवीवशदिन्द्रस्य हार्द्याविशन मनीषिभिः

मनीषिभिः पवते पूर्व्यः कविर्न्र्भिर्यतः परि कोशानचिक्रदत

तरितस्य नाम जनयन मधु कषरदिन्द्रस्य वायोः सख्याय कर्तवे

अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोकक्र्त

अयं तरिः सप्त दुदुहान आशिरं सोमो हर्दे पवते चारु मत्सरः

पवस्व सोम दिव्येषु धामसु सर्जान इन्दो कलशे पवित्र आ

सीदन्निन्द्रस्य जठरे कनिक्रदन नर्भिर्यतः सूर्यमारोहयो दिवि

अद्रिभिः सुतः पवसे पवित्र आ इन्दविन्द्रस्य जठरेष्वाविशन

तवं नर्चक्षा अभवो विचक्षण सोम गोत्रमङगिरोभ्यो.अव्र्णोरप

तवां सोम पवमानं सवाध्यो.अनु विप्रासो अमदन्नवस्यवः

तवां सुपर्ण आभरद दिवस परीन्दो विश्वाभिर्मतिभिः परिष्क्र्तम

अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः

अपामुपस्थे अध्यायवः कविं रतस्य योना महिषा अहेषत

इन्दुः पुनानो अति गाहते मर्धो विश्वानि कर्ण्वन सुपथानि यज्यवे

गाः कर्ण्वानो निर्णिजं हर्यतः कविरत्यो न करीळन परि वारमर्षति

असश्चतः शतधारा अभिश्रियो हरिं नवन्ते.अव ता उदन्युवः

कषिपो मर्जन्ति परि गोभिराव्र्तं तर्तीये पर्ष्ठे अधि रोचने दिवः

तवेमाः परजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि

अथेदं विश्वं पवमान ते वशे तवमिन्दो परथमोधामधा असि

तवं समुद्रो असि विश्ववित कवे तवेमाः पञ्च परदिशो विधर्मणि

तवं दयां च पर्थिवीं चाति जभ्रिषे तव जयोतींषि पवमान सूर्यः

तवं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे

तवामुशिजः परथमा अग्र्भ्णत तुभ्येमा विश्वा भुवनानि येमिरे

पर रेभ एत्यति वारमव्ययं वर्षा वनेष्वव चक्रदद्धरिः

सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम

स सूर्यस्य रश्मिभिः परि वयत तन्तुं तन्वानस्त्रिव्र्तंयथा विदे

नयन्न्र्तस्य परशिषो नवीयसीः पतिर्जनीनामुप याति निष्क्र्तम

राजा सिन्धूनां पवते पतिर्दिव रतस्य याति पथिभिः कनिक्रदत

सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः

पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया

गभस्तिपूतो नर्भिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि

इषमूर्जं पवमानाभ्यर्षसि शयेनो न वंसु कलशेषुसीदसि

इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः

सप्त सवसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम

अपां गन्धर्वं दिव्यं नर्चक्षसं सोमंविश्वस्य भुवनस्य राजसे

ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः

तास्ते कषरन्तु मधुमद घर्तं पयस्तव वरते सोम तिष्ठन्तु कर्ष्टयः

तवं नर्चक्षा असि सोम विश्वतः पवमान वर्षभ ता वि धावसि

स नः पवस्व वसुमद धिरण्यवद वयं सयाम भुवनेषु जीवसे

गोवित पवस्व वसुविद धिरण्यविद रेतोधा इन्दो भुवनेष्वर्पितः

तवं सुवीरो असि सोम विश्ववित तं तवा विप्रा उप गिरेम आसते

उन मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते

राजा पवित्ररथो वाजमारुहत सहस्रभ्र्ष्टिर्जयति शरवो बर्हत

स भन्दना उदियर्ति परजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि

बरह्म परजावद रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात

सो अग्रे अह्नां हरिर्हर्यतो मदः पर चेतसा चेतयते अनुद्युभिः

दवा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि

अञ्जते वयञ्जते समञ्जते करतुं रिहन्ति मधुनाभ्यञ्जते

सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गर्भ्णते

विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति

अहिर्न जूर्णामति सर्पति तवचमत्यो न करीळन्नसरद वर्षा हरिः

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः

हरिर्घ्र्तस्नुः सुद्र्शीको अर्णवो जयोतीरथः पवते राय ओक्यः

असर्जि सकम्भो दिव उद्यतो मदः परि तरिधातुर्भुवनान्यर्षति

अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजं रग्मिणो ययुः

पर ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्तिरंहयः

यद गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि

पवस्व सोम करतुविन न उक्थ्यो.अव्यो वारे परि धाव मधु परियम

जहि विश्वान रक्षस इन्दो अत्रिणो बर्हद वदेम विदथेसुवीराः


pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā

divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate

pra te madāso madirāsa āśavo.asṛkṣata rathyāso yathā pṛthak

dhenurna vatsaṃ payasābhi vajriṇamindramindavo madhumanta ūrmaya


atyo na hiyāno abhi vājamarṣa svarvit kośaṃ divo adrimātaram

vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase

pra ta āśvinīḥ pavamāna dhījuvo divyā asṛghran payasā dharīmaṇi

prāntarṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasa


viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pariyanti ketavaḥ

vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi

ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ

yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati

yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam

sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat

rājā samudraṃ nadyo vi ghāhate.apāmūrmiṃ sacate sindhuṣu śritaḥ

adhyasthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho diva


divo na sānu stanayannacikradad dyauśca yasya pṛthivī ca dharmabhiḥ

indrasya sakhyaṃ pavate vivevidat somaḥ punānaḥkalaśeṣu sīdati

jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ

dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasa


abhikrandan kalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ

harirmitrasya sadaneṣu sīdati marmṛjāno.avibhiḥsindhubhirvṛṣā


aghre sindhūnāṃ pavamāno arṣatyaghre vāco aghriyo ghoṣu ghachati

aghre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā


ayaṃ matavāñchakuno yathā hito.avye sasāra pavamāna ūrmiṇā


tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te

drāpiṃ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ

svarjajñāno nabhasābhyakramīt pratnamasya pitaramā vivāsati

so asya viśe mahi śarma yachati yo asya dhāma prathamaṃ vyānaśe

padaṃ yadasya parame vyomanyato viśvā abhi saṃyāti saṃyata


pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṃghiram

marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā

pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣvakramuḥ

somaṃ manīṣā abhyanūṣata stubho.abhi dhenavaḥ payasemaśiśrayu

ā
naḥ soma saṃyataṃ pipyuśīmiṣamindo pavasva pavamānoasridham

yā no dohate trirahannasaścuṣī kṣumad vājavan madhumad suvīryam

vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ

krāṇā sindhūnāṃ kalaśānavīvaśadindrasya hārdyāviśan manīṣibhi


manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośānacikradat

tritasya nāma janayan madhu kṣaradindrasya vāyoḥ sakhyāya kartave

ayaṃ punāna uṣaso vi rocayadayaṃ sindhubhyo abhavadu lokakṛt

ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsara


pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā

sīdannindrasya jaṭhare kanikradan nṛbhiryataḥ sūryamārohayo divi

adribhiḥ sutaḥ pavase pavitra ā indavindrasya jaṭhareṣvāviśan

tvaṃ nṛcakṣā abhavo vicakṣaṇa soma ghotramaṅghirobhyo.avṛṇorapa

tvāṃ soma pavamānaṃ svādhyo.anu viprāso amadannavasyavaḥ

tvāṃ suparṇa ābharad divas parīndo viśvābhirmatibhiḥ pariṣkṛtam

avye punānaṃ pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ

apāmupasthe adhyāyavaḥ kaviṃ ṛtasya yonā mahiṣā aheṣata

induḥ punāno ati ghāhate mṛdho viśvāni kṛṇvan supathāni yajyave

ghāḥ kṛṇvāno nirṇijaṃ haryataḥ kaviratyo na krīḷan pari vāramarṣati

asaścataḥ śatadhārā abhiśriyo hariṃ navante.ava tā udanyuvaḥ

kṣipo mṛjanti pari ghobhirāvṛtaṃ tṛtīye pṛṣṭhe adhi rocane diva


tavemāḥ prajā divyasya retasastvaṃ viśvasya bhuvanasya rājasi

athedaṃ viśvaṃ pavamāna te vaśe tvamindo prathamodhāmadhā asi

tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi

tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūrya


tvaṃ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase

tvāmuśijaḥ prathamā aghṛbhṇata tubhyemā viśvā bhuvanāni yemire

pra rebha etyati vāramavyayaṃ vṛṣā vaneṣvava cakradaddhariḥ

saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam

sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānastrivṛtaṃyathā vide

nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam

rājā sindhūnāṃ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat

sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayannupāvasu


pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā

ghabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi

iṣamūrjaṃ pavamānābhyarṣasi śyeno na vaṃsu kalaśeṣusīdasi

indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇa


sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam

apāṃ ghandharvaṃ divyaṃ nṛcakṣasaṃ somaṃviśvasya bhuvanasya rājase

īś
na imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ

tāste kṣarantu madhumad ghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭaya


tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi

sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase

ghovit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣvarpitaḥ

tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa ghirema āsate

un madhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi ghāhate

rājā pavitraratho vājamāruhat sahasrabhṛṣṭirjayati śravo bṛhat

sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi

brahma prajāvad rayimaśvapastyaṃ pīta indavindramasmabhyaṃ yācatāt

so aghre ahnāṃ harirharyato madaḥ pra cetasā cetayate anudyubhiḥ

dvā janā yātayannantarīyate narā ca śaṃsaṃ daivyaṃ ca dhartari

añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate

sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu ghṛbhṇate

vipaścite pavamānāya ghāyata mahī na dhārātyandho arṣati

ahirna jūrṇāmati sarpati tvacamatyo na krīḷannasarad vṛṣā hari


aghregho rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ

harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okya


asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati

aṃśuṃ rihanti matayaḥ panipnataṃ ghirā yadi nirṇijaṃ ṛghmiṇo yayu


pra te dhārā atyaṇvāni meṣyaḥ punānasya saṃyato yantiraṃhayaḥ

yad ghobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi

pavasva soma kratuvin na ukthyo.avyo vāre pari dhāva madhu priyam

jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathesuvīrāḥ
vishnu purana online| vishnu purana online
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 86