Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 87

Rig Veda Book 9. Hymn 87

Rig Veda Book 9 Hymn 87

पर तु दरव परि कोशं नि षीद नर्भिः पुनानो अभि वाजमर्ष

अश्वं न तवा वाजिनं मर्जयन्तो.अछा बर्ही रशनाभिर्नयन्ति

सवायुधः पवते देव इन्दुरशस्तिहा वर्जनं रक्षमाणः

पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पर्थिव्याः

रषिर्विप्रः पुरेता जनानां रभुर्धीर उशना काव्येन

स चिद विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम

एष सय ते मधुमानिन्द्र सोमो वर्षा वर्ष्णे परि पवित्रे अक्षाः

सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात

एते सोमा अभि गव्या सहस्रा महे वाजायाम्र्ताय शरवांसि

पवित्रेभिः पवमाना अस्र्ग्रञ्छ्रवस्यवो न पर्तनाजो अत्याः

परि हि षमा पुरुहूतो जनानां विश्वासरद भोजना पूयमानः

अथा भर शयेनभ्र्त परयांसि रयिं तुञ्जानो अभि वाजमर्ष

एष सुवानः परि सोमः पवित्रे सर्गो न सर्ष्टो अदधावदर्वा

तिग्मे शिशानो महिषो न शर्ङगे गा गव्यन्नभिशूरो न सत्वा

एषा ययौ परमादन्तरद्रेः कूचित सतीरूर्वे गा विवेद

दिवो न विद्युत सतनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा

उत सम राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः

पूर्वीरिषो बर्हतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत


pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa

aśvaṃ na tvā vājinaṃ marjayanto.achā barhī raśanābhirnayanti

svāyudhaḥ pavate deva induraśastihā vṛjanaṃ rakṣamāṇaḥ

pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ

irvipraḥ puraetā janānāṃ ṛbhurdhīra uśanā kāvyena

sa cid viveda nihitaṃ yadāsāmapīcyaṃ ghuhyaṃ nāma ghonām

eṣa sya te madhumānindra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ


sahasrasāḥ śatasā bhūridāvā śaśvattamaṃ barhirā vājyasthāt

ete somā abhi ghavyā sahasrā mahe vājāyāmṛtāya śravāṃsi

pavitrebhiḥ pavamānā asṛghrañchravasyavo na pṛtanājo atyāḥ


pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ

athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājamarṣa

eṣa suvānaḥ pari somaḥ pavitre sargho na sṛṣṭo adadhāvadarvā

tighme śiśāno mahiṣo na śṛṅghe ghā ghavyannabhiśūro na satvā

eṣā yayau paramādantaradreḥ kūcit satīrūrve ghā viveda

divo na vidyut stanayantyabhraiḥ somasya te pavata indradhārā

uta sma rāśiṃ pari yāsi ghonāmindreṇa soma sarathaṃ punānaḥ

pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut
comanche chief peyote cult| atlantis the lost continent finally found
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 87