Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 92

Rig Veda Book 9. Hymn 92

Rig Veda Book 9 Hymn 92

परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः

आपच्छ्लोकमिन्द्रियं पूयमानः परति देवानजुषत परयोभिः

अछा नर्चक्षा असरत पवित्रे नाम दधानः कविरस्य योनौ

सीदन होतेव सदने चमूषूपेमग्मन्न्र्षयः सप्त विप्राः

पर सुमेधा गातुविद विश्वदेवः सोमः पुनानः सद एति नित्यम

भुवद विश्वेषु काव्येषु रन्तानु जनान यतते पञ्च धीरः

तव तये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः

दश सवधाभिरधि सानो अव्ये मर्जन्ति तवा नद्यः सप्त यह्वीः

तन नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त

जयोतिर्यदह्ने अक्र्णोदु लोकं परावन मनुं दस्यवे करभीकम

परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः

सोमः पुनानः कलशानयासीत सीदन मर्गो न महिषो वनेषु


pari suvāno hariraṃśuḥ pavitre ratho na sarji sanaye hiyāna

pacchlokamindriyaṃ pūyamānaḥ prati devānajuṣata prayobhi


achā nṛcakṣā asarat pavitre nāma dadhānaḥ kavirasya yonau

sīdan hoteva sadane camūṣūpemaghmannṛṣayaḥ sapta viprāḥ


pra sumedhā ghātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam

bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīra


tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ

daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ


tan nu satyaṃ pavamānasyāstu yatra viśve kāravaḥ saṃnasanta

jyotiryadahne akṛṇodu lokaṃ prāvan manuṃ dasyave karabhīkam

pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ

somaḥ punānaḥ kalaśānayāsīt sīdan mṛgho na mahiṣo vaneṣu
initiation rites of the cult of bacchu| the cult witch
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 92