Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 94

Rig Veda Book 9. Hymn 94

Rig Veda Book 9 Hymn 94

अधि यदस्मिन वाजिनीव शुभ सपर्धन्ते धियः सूर्ये नविशः

अपो वर्णानः पवते कवीयन वरजं न पशुवर्धनाय मन्म

दविता वयूर्ण्वन्नम्र्तस्य धाम सवर्विदे भुवनानि परथन्त

धियः पिन्वानाः सवसरे न गाव रतायन्तीरभि वावश्र इन्दुम

परि यत कविः काव्या भरते शूरो न रथो भुवनानि विश्वा

देवेषु यशो मर्ताय भूषन दक्षाय रायः पुरुभूषु नव्यः

शरिये जातः शरिय आ निरियाय शरियं वयो जरित्र्भ्यो दधाति

शरियं वसाना अम्र्तत्वमायन भवन्ति सत्या समिथा मितद्रौ

इषमूर्जमभ्यर्षाश्वं गामुरु जयोतिः कर्णुहि मत्सि देवान

विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसेसोम शत्रून


adhi yadasmin vājinīva śubha spardhante dhiyaḥ sūrye naviśaḥ

apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma

dvitā vyūrṇvannamṛtasya dhāma svarvide bhuvanāni prathanta

dhiyaḥ pinvānāḥ svasare na ghāva ṛtāyantīrabhi vāvaśra indum

pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā

deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navya

riye jātaḥ śriya ā niriyāya śriyaṃ vayo jaritṛbhyo dadhāti

śriyaṃ vasānā amṛtatvamāyan bhavanti satyā samithā mitadrau

iṣamūrjamabhyarṣāśvaṃ ghāmuru jyotiḥ kṛṇuhi matsi devān

viśvāni hi suṣahā tāni tubhyaṃ pavamāna bādhasesoma śatrūn
laxdaela saga| laxdaela saga
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 94