Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 99

Rig Veda Book 9. Hymn 99

Rig Veda Book 9 Hymn 99

आ हर्यताय धर्ष्णवे धनुस्तन्वन्ति पौंस्यम

शुक्रांवयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः

अध कषपा परिष्क्र्तो वाजानभि पर गाहते

यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे

तमस्य मर्जयामसि मदो य इन्द्रपातमः

यं गाव आसभिर्दधुः पुरा नूनं च सूरयः

तं गाथया पुराण्या पुनानमभ्यनूषत

उतो कर्पन्तधीतयो देवानां नाम बिभ्रतीः

तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम

दूतं न पूर्वचित्तय आ शासते मनीषिणः

स पुनानो मदिन्तमः सोमश्चमूषु सीदति

पशौ न रेत आदधत पतिर्वचस्यते धियः

स मर्ज्यते सुकर्मभिर्देवो देवेभ्यः सुतः

विदे यदासु सन्ददिर्महीरपो वि गाहते

सुत इन्दो पवित्र आ नर्भिर्यतो वि नीयसे

इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि

ā
haryatāya dhṛṣṇave dhanustanvanti pauṃsyam

śukrāṃvayantyasurāya nirṇijaṃ vipāmaghre mahīyuva


adha kṣapā pariṣkṛto vājānabhi pra ghāhate

yadī vivasvato dhiyo hariṃ hinvanti yātave

tamasya marjayāmasi mado ya indrapātamaḥ

yaṃ ghāva āsabhirdadhuḥ purā nūnaṃ ca sūraya


taṃ ghāthayā purāṇyā punānamabhyanūṣata

uto kṛpantadhītayo devānāṃ nāma bibhratīḥ


tamukṣamāṇamavyaye vāre punanti dharṇasim

dūtaṃ na pūrvacittaya ā śāsate manīṣiṇa


sa punāno madintamaḥ somaścamūṣu sīdati

paśau na reta ādadhat patirvacasyate dhiya


sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ

vide yadāsu sandadirmahīrapo vi ghāhate

suta indo pavitra ā nṛbhiryato vi nīyase

indrāya matsarintamaścamūṣvā ni ṣīdasi
myths earliest recorded works be found| myths earliest recorded works be found
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 99