Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 33

Book 1. Chapter 33

Book 1
Chapter 33

1

kṛtodvāhe gate tasmin brahmadatte ca rāghava

aputraḥ putralābhāya pautrīm iṣṭim akalpayat

2

iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim

uvāca paramaprītaḥ kuśo brahmasutas tadā

3

putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ

gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm

4

evam uktvā kuśo rāma kuśanābhaṃ mahīpatim

jagāmākāśam āviśya brahmalokaṃ sanātanam

5

kasya cit tv atha kālasya kuśanābhasya dhīmataḥ

jajñe paramadharmiṣṭho gādhir ity eva nāmata

6

sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ

kuśavaṃśaprasūto 'smi kauśiko raghunandana

7

pūrvajā bhaginī cāpi mama rāghava suvratā

nāmnā satyavatī nāma ṛcīke pratipāditā

8

saśarīrā gatā svargaṃ bhartāram anuvartinī

kauśikī paramodārā sā pravṛttā mahānadī

9

divyā puṇyodakā ramyā himavantam upāśritā

lokasya hitakāmārthaṃ pravṛttā bhaginī mama

10

tato 'haṃ himavatpārśve vasāmi niyataḥ sukham

bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana

11

sā tu satyavatī puṇyā satye dharme pratiṣṭhitā

pativratā mahābhāgā kauśikī saritāṃ varā

12

ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ

siddhāśramam anuprāpya siddho 'smi tava tejasā

13

eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā

deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi

14

gato 'rdharātraḥ kākutstha kathāḥ kathayato mama

nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha na

15

niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ

naiśena tamasā vyāptā diśaś ca raghunandana

16

anair viyujyate saṃdhyā nabho netrair ivāvṛtam

nakṣatratārāgahanaṃ jyotirbhir avabhāsate

17

uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ

hlādayan prāṇināṃ loke manāṃsi prabhayā vibho

18

naiśāni sarvabhūtāni pracaranti tatas tataḥ

yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ

19

evam uktvā mahātejā virarāma mahāmuniḥ

sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan

20

rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ

praśasya muniśārdūlaṃ nidrāṃ samupasevate

1

कृतॊद्वाहे गते तस्मिन बरह्मदत्ते च राघव

अपुत्रः पुत्रलाभाय पौत्रीम इष्टिम अकल्पयत

2

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम

उवाच परमप्रीतः कुशॊ बरह्मसुतस तदा

3

पुत्रस ते सदृशः पुत्र भविष्यति सुधार्मिकः

गाधिं पराप्स्यसि तेन तवं कीर्तिं लॊके च शाश्वतीम

4

एवम उक्त्वा कुशॊ राम कुशनाभं महीपतिम

जगामाकाशम आविश्य बरह्मलॊकं सनातनम

5

कस्य चित तव अथ कालस्य कुशनाभस्य धीमतः

जज्ञे परमधर्मिष्ठॊ गाधिर इत्य एव नामतः

6

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः

कुशवंशप्रसूतॊ ऽसमि कौशिकॊ रघुनन्दन

7

पूर्वजा भगिनी चापि मम राघव सुव्रता

नाम्ना सत्यवती नाम ऋचीके परतिपादिता

8

सशरीरा गता सवर्गं भर्तारम अनुवर्तिनी

कौशिकी परमॊदारा सा परवृत्ता महानदी

9

दिव्या पुण्यॊदका रम्या हिमवन्तम उपाश्रिता

लॊकस्य हितकामार्थं परवृत्ता भगिनी मम

10

ततॊ ऽहं हिमवत्पार्श्वे वसामि नियतः सुखम

भगिन्याः सनेहसंयुक्तः कौशिक्या रघुनन्दन

11

सा तु सत्यवती पुण्या सत्ये धर्मे परतिष्ठिता

पतिव्रता महाभागा कौशिकी सरितां वरा

12

अहं हि नियमाद राम हित्वा तां समुपागतः

सिद्धाश्रमम अनुप्राप्य सिद्धॊ ऽसमि तव तेजसा

13

एषा राम ममॊत्पत्तिः सवस्य वंशस्य कीर्तिता

देशस्य च महाबाहॊ यन मां तवं परिपृच्छसि

14

गतॊ ऽरधरात्रः काकुत्स्थ कथाः कथयतॊ मम

निद्राम अभ्येहि भद्रं ते मा भूद विघ्नॊ ऽधवनीह नः

15

निष्पन्दास तरवः सर्वे निलीना मृगपक्षिणः

नैशेन तमसा वयाप्ता दिशश च रघुनन्दन

16

शनैर वियुज्यते संध्या नभॊ नेत्रैर इवावृतम

नक्षत्रतारागहनं जयॊतिर्भिर अवभासते

17

उत्तिष्ठति च शीतांशुः शशी लॊकतमॊनुदः

हलादयन पराणिनां लॊके मनांसि परभया विभॊ

18

नैशानि सर्वभूतानि परचरन्ति ततस ततः

यक्षराक्षससंघाश च रौद्राश च पिशिताशनाः

19

एवम उक्त्वा महातेजा विरराम महामुनिः

साधु साध्व इति तं सर्वे मुनयॊ हय अभ्यपूजयन

20

रामॊ ऽपि सह सौमित्रिः किं चिद आगतविस्मयः

परशस्य मुनिशार्दूलं निद्रां समुपसेवत
da vinci note| 1088 1072 1073 1086 1090 1072
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 33