Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 109

Book 2. Chapter 109

Book 2
Chapter 109

1

rāghavas tv apayāteṣu tapasviṣu vicintayan

na tatrārocayad vāsaṃ kāraṇair bahubhis tadā

2

iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ

sā ca me smṛtir anveti tān nityam anuśocata

3

skandhāvāraniveśena tena tasya mahātmanaḥ

hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam

4

tasmād anyatra gacchāma iti saṃcintya rāghavaḥ

prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgata

5

so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ

taṃ cāpi bhagavān atriḥ putravat pratyapadyata

6

svayam ātithyam ādiśya sarvam asya susatkṛtam

saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat

7

patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām

sāntvayām āsa dharmajñaḥ sarvabhūtahite rata

8

anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm

pratigṛhṇīṣva vaidehīm abravīd ṛṣisattama

9

rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm

daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram

10

yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā

ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā

11

daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ

anasūyāvratais tāta pratyūhāś ca nibarhitāḥ

12

devakāryanimittaṃ ca yayā saṃtvaramāṇayā

daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha

13

tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm

abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā

14

evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ

sītām uvāca dharmajñām idaṃ vacanam uttamam

15

rājaputri śrutaṃ tv etan muner asya samīritam

śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm

16

anasūyeti yā loke karmabhiḥ kyātim āgatā

tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm

17

sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī

tām atripatnīṃ dharmajñām abhicakrāma maithilī

18

ithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām

satataṃ vepamānāṅgīṃ pravāte kadalī yathā

19

tāṃ tu sītā mahābhāgām anasūyāṃ pativratām

abhyavādayad avyagrā svaṃ nāma samudāharat

20

abhivādya ca vaidehī tāpasīṃ tām aninditām

baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam

21

tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm

sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase

22

tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini

avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi

23

nagarastho vanastho vā pāpo vā yadi vāśubhaḥ

yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ

24

duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ

strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ pati

25

nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham

sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam

26

na tv evam avagacchanti guṇa doṣam asat striyaḥ

kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ

27

prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili

akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ

28

tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ

striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā

1

राघवस तव अपयातेषु तपस्विषु विचिन्तयन

न तत्रारॊचयद वासं कारणैर बहुभिस तदा

2

इह मे भरतॊ दृष्टॊ मातरश च सनागराः

सा च मे समृतिर अन्वेति तान नित्यम अनुशॊचतः

3

सकन्धावारनिवेशेन तेन तस्य महात्मनः

हयहस्तिकरीषैश च उपमर्दः कृतॊ भृशम

4

तस्माद अन्यत्र गच्छाम इति संचिन्त्य राघवः

परातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः

5

सॊ ऽतरेर आश्रमम आसाद्य तं ववन्दे महायशाः

तं चापि भगवान अत्रिः पुत्रवत परत्यपद्यत

6

सवयम आतिथ्यम आदिश्य सर्वम अस्य सुसत्कृतम

सौमित्रिं च महाभागां सीतां च समसान्त्वयत

7

पत्नीं च तम अनुप्राप्तां वृद्धाम आमन्त्र्य सत्कृताम

सान्त्वयाम आस धर्मज्ञः सर्वभूतहिते रतः

8

अनसूयां महाभागां तापसीं धर्मचारिणीम

परतिगृह्णीष्व वैदेहीम अब्रवीद ऋषिसत्तमः

9

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम

दश वर्षाण्य अनावृष्ट्या दग्धे लॊके निरन्तरम

10

यया मूलफले सृष्टे जाह्नवी च परवर्तिता

उग्रेण तपसा युक्ता नियमैश चाप्य अलंकृता

11

दशवर्षसहस्राणि यया तप्तं महत तपः

अनसूयाव्रतैस तात परत्यूहाश च निबर्हिताः

12

देवकार्यनिमित्तं च यया संत्वरमाणया

दशरात्रं कृत्वा रात्रिः सेयं मातेव ते ऽनघ

13

ताम इमां सर्वभूतानां नमस्कार्यां यशस्विनीम

अभिगच्छतु वैदेही वृद्धाम अक्रॊधनां सदा

14

एवं बरुवाणं तम ऋषिं तथेत्य उक्त्वा स राघवः

सीताम उवाच धर्मज्ञाम इदं वचनम उत्तमम

15

राजपुत्रि शरुतं तव एतन मुनेर अस्य समीरितम

शरेयॊ ऽरथम आत्मनः शीघ्रम अभिगच्छ तपस्विनीम

16

अनसूयेति या लॊके कर्मभिः कयातिम आगता

तां शीघ्रम अभिगच्छ तवम अभिगम्यां तपस्विनीम

17

सीता तव एतद वचः शरुत्वा राघवस्य हितैषिणी

ताम अत्रिपत्नीं धर्मज्ञाम अभिचक्राम मैथिली

18

शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम

सततं वेपमानाङ्गीं परवाते कदली यथा

19

तां तु सीता महाभागाम अनसूयां पतिव्रताम

अभ्यवादयद अव्यग्रा सवं नाम समुदाहरत

20

अभिवाद्य च वैदेही तापसीं ताम अनिन्दिताम

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छद अनामयम

21

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम

सान्त्वयन्त्य अब्रवीद धृष्टा दिष्ट्या धर्मम अवेक्षसे

22

तयक्त्वा जञातिजनं सीते मानम ऋद्धिं च मानिनि

अवरुद्धं वने रामं दिष्ट्या तवम अनुगच्छसि

23

नगरस्थॊ वनस्थॊ वा पापॊ वा यदि वाशुभः

यासां सत्रीणां परियॊ भर्ता तासां लॊका महॊदयाः

24

दुःशीलः कामवृत्तॊ वा धनैर वा परिवर्जितः

सत्रीणाम आर्य सवभावानां परमं दैवतं पतिः

25

नातॊ विशिष्टं पश्यामि बान्धवं विमृशन्त्य अहम

सर्वत्र यॊग्यं वैदेहि तपः कृतम इवाव्ययम

26

न तव एवम अवगच्छन्ति गुण दॊषम असत सत्रियः

कामवक्तव्यहृदया भर्तृनाथाश चरन्ति याः

27

पराप्नुवन्त्य अयशश चैव धर्मभ्रंशं च मैथिलि

अकार्य वशम आपन्नाः सत्रियॊ याः खलु तद विधाः

28

तवद्विधास तु गुणैर युक्ता दृष्टलॊकपरावराः

सत्रियः सवर्गे चरिष्यन्ति यथा पुण्यकृतस तथ
de chilam balam de| chilam balam de
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 109