Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 38

Book 2. Chapter 38

Book 2
Chapter 38

1

tataḥ samīkṣya śayane sannaṃ śokena pārthivam

kausalyā putraśokārtā tam uvāca mahīpatim

2

rāghavo naraśārdūla viṣam uptvā dvijihvavat

vicariṣyati kaikeyī nirmukteva hi pannagī

3

vivāsya rāmaṃ subhagā labdhakāmā samāhitā

trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani

4

atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset

kāmakāro varaṃ dātum api dāsaṃ mamātmajam

5

pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ

pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā

6

gajarājagatir vīro mahābāhur dhanurdharaḥ

vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇa

7

vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā

tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati

8

te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ

kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ

9

apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ

sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam

10

rutvaivopasthitau vīrau kadāyodhyā bhaviṣyati

yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī

11

kadā prekṣya naravyāghrāv araṇyāt punarāgatau

nandiṣyati purī hṛṣṭā samudra iva parvaṇi

12

kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati

puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva

13

kadā prāṇisahasrāṇi rājamārge mamātmajau

lājair avakariṣyanti praviśantāv ariṃdamau

14

kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca

pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam

15

kadā pariṇato buddhyā vayasā cāmaraprabhaḥ

abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan

16

niḥsaṃśayaṃ mayā manye purā vīra kadaryayā

pātu kāmeṣu vatseṣu mātṝṇāṃ śtitāḥ stanāḥ

17

sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā

kaikeyyā puruṣavyāghra bālavatseva gaur balāt

18

na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam

ekaputrā vinā putram ahaṃ jīvitum utsahe

19

na hi me jīvite kiṃ cit sāmartham iha kalpyate

apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam

20

ayaṃ hi māṃ dīpayate samutthitas; tanūjaśokaprabhavo hutāśanaḥ

mahīm imāṃ raśmibhir uttamaprabho; yathā nidāghe bhagavān divākara

1

ततः समीक्ष्य शयने सन्नं शॊकेन पार्थिवम

कौसल्या पुत्रशॊकार्ता तम उवाच महीपतिम

2

राघवॊ नरशार्दूल विषम उप्त्वा दविजिह्ववत

विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी

3

विवास्य रामं सुभगा लब्धकामा समाहिता

तरासयिष्यति मां भूयॊ दुष्टाहिर इव वेश्मनि

4

अथ सम नगरे रामश चरन भैक्षं गृहे वसेत

कामकारॊ वरं दातुम अपि दासं ममात्मजम

5

पातयित्वा तु कैकेय्या रामं सथानाद यथेष्टतः

परदिष्टॊ रक्षसां भागः पर्वणीवाहिताग्निना

6

गजराजगतिर वीरॊ महाबाहुर धनुर्धरः

वनम आविशते नूनं सभार्यः सहलक्ष्मणः

7

वने तव अदृष्टदुःखानां कैकेय्यानुमते तवया

तयक्तानां वनवासाय का नव अवस्था भविष्यति

8

ते रत्नहीनास तरुणाः फलकाले विवासिताः

कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः

9

अपीदानीं स कालः सयान मम शॊकक्षयः शिवः

सभार्यं यत सह भरात्रा पश्येयम इह राघवम

10

शरुत्वैवॊपस्थितौ वीरौ कदायॊध्या भविष्यति

यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी

11

कदा परेक्ष्य नरव्याघ्राव अरण्यात पुनरागतौ

नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि

12

कदायॊध्यां महाबाहुः पुरीं वीरः परवेक्ष्यति

पुरस्कृत्य रथे सीतां वृषभॊ गॊवधूम इव

13

कदा पराणिसहस्राणि राजमार्गे ममात्मजौ

लाजैर अवकरिष्यन्ति परविशन्ताव अरिंदमौ

14

कदा सुमनसः कन्या दविजातीनां फलानि च

परदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति परदक्षिणम

15

कदा परिणतॊ बुद्ध्या वयसा चामरप्रभः

अभ्युपैष्यति धर्मज्ञस तरिवर्ष इव मां ललन

16

निःसंशयं मया मन्ये पुरा वीर कदर्यया

पातु कामेषु वत्सेषु मातॄणां शातिताः सतनाः

17

साहं गौर इव सिंहेन विवत्सा वत्सला कृता

कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर बलात

18

न हि तावद गुणैर जुष्टं सर्वशास्त्रविशारदम

एकपुत्रा विना पुत्रम अहं जीवितुम उत्सहे

19

न हि मे जीविते किं चित सामर्थम इह कल्प्यते

अपश्यन्त्याः परियं पुत्रं महाबाहुं महाबलम

20

अयं हि मां दीपयते समुत्थितस; तनूजशॊकप्रभवॊ हुताशनः

महीम इमां रश्मिभिर उत्तमप्रभॊ; यथा निदाघे भगवान दिवाकर
oldiers procession and sword dance story| wii dance dance revolution hottest party 2 with 2 dance pads bun
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 38