Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 12

Book 4. Chapter 12

Book 4
Chapter 12

1

etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam

pratyayārthaṃ mahātejā rāmo jagrāha kārmukam

2

sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ

sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśa

3

sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ

bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha

4

praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ

niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha

5

tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ

rāmasya śaravegena vismayaṃ paramaṃ gata

6

sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ

sugrīvaḥ paramaprīto rāghavāya kṛtāñjali

7

idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ

rāmaṃ sarvāstraviduṣāṃ reṣṭhaṃ śūram avasthitam

8

sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha

samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho

9

yena sapta mahāsālā girir bhūmiś ca dāritāḥ

bāṇenaikena kākutstha sthātā te ko raṇāgrata

10

adya me vigataḥ śokaḥ prītir adya parā mama

suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam

11

tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam

vālinaṃ jahi kākutstha mayā baddho 'yam añjali

12

tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam

pratyuvāca mahāprājño lakṣmaṇānumataṃ vaca

13

asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ

gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam

14

sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm

vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane

15

sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt

gāḍhaṃ parihito vegān nādair bhindann ivāmbaram

16

taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ

niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva

17

tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt

gagane grahayor ghoraṃ budhāṅgārakayor iva

18

talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ

jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau

19

tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu

anyonyasadṛśau vīrāv ubhau devāv ivāśvinau

20

yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ

tato na kṛtavān buddhiṃ moktum antakaraṃ śaram

21

etasminn antare bhagnaḥ sugrīvas tena vālinā

apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve

22

klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ

vālinābhidrutaḥ krodhāt praviveśa mahāvanam

23

taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ

mukto hy asi tvam ity uktvā sa nivṛtto mahābala

24

rāghavo 'pi saha bhrātrā saha caiva hanūmatā

tad eva vanam āgacchat sugrīvo yatra vānara

25

taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam

hrīmān dīnam uvācedaṃ vasudhām avalokayan

26

hvayasveti mām uktvā darśayitvā ca vikramam

vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam

27

tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ

vālinaṃ na nihanmīti tato nāham ito vraje

28

tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ

karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt

29

sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām

kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjita

30

alaṃkāreṇa veṣeṇa pramāṇena gatena ca

tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam

31

svareṇa varcasā caiva prekṣitena ca vānara

vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye

32

tato 'haṃ rūpasādṛśyān mohito vānarottama

notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam

33

etanmuhūrte tu mayā paśya vālinam āhave

nirastam iṣuṇaikena veṣṭamānaṃ mahītale

34

abhijñānaṃ kuruṣva tvam ātmano vānareśvara

yena tvām abhijānīyāṃ dvandvayuddham upāgatam

35

gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām

kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmana

36

tato giritaṭe jātām utpāṭya kusumāyutām

lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat

37

sa tathā śuśubhe śrīmāṁl latayā kaṇṭhasaktayā

mālayeva balākānāṃ sasaṃdhya iva toyada

38

vibhrājamāno vapuṣā rāmavākyasamāhitaḥ

jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām

1

एतच च वचनं शरुत्वा सुग्रीवेण सुभाषितम

परत्ययार्थं महातेजा रामॊ जग्राह कार्मुकम

2

स गृहीत्वा धनुर घॊरं शरम एकं च मानदः

सालान उद्दिश्य चिक्षेप जयास्वनैः पूरयन दिशः

3

स विसृष्टॊ बलवता बाणः सवर्णपरिष्कृतः

भित्त्वा सालान गिरिप्रस्थे सप्त भूमिं विवेश ह

4

परविष्टस तु मुहूर्तेन रसां भित्त्वा महाजवः

निष्पत्य च पुनस तूर्णं सवतूणीं परविवेश ह

5

तान दृष्ट्वा सप्त निर्भिन्नान सालान वानरपुंगवः

रामस्य शरवेगेन विस्मयं परमं गतः

6

स मूर्ध्ना नयपतद भूमौ परलम्बीकृतभूषणः

सुग्रीवः परमप्रीतॊ राघवाय कृताञ्जलिः

7

इदं चॊवाच धर्मज्ञं कर्मणा तेन हर्षितः

रामं सर्वास्त्रविदुषां शरेष्ठं शूरम अवस्थितम

8

सेन्द्रान अपि सुरान सर्वांस तवं बाणैः पुरुषर्षभ

समर्थः समरे हन्तुं किं पुनर वालिनं परभॊ

9

येन सप्त महासाला गिरिर भूमिश च दारिताः

बाणेनैकेन काकुत्स्थ सथाता ते कॊ रणाग्रतः

10

अद्य मे विगतः शॊकः परीतिर अद्य परा मम

सुहृदं तवां समासाद्य महेन्द्रवरुणॊपमम

11

तम अद्यैव परियार्थं मे वैरिणं भरातृरूपिणम

वालिनं जहि काकुत्स्थ मया बद्धॊ ऽयम अञ्जलिः

12

ततॊ रामः परिष्वज्य सुग्रीवं परियदर्शनम

परत्युवाच महाप्राज्ञॊ लक्ष्मणानुमतं वचः

13

अस्माद गच्छाम किष्किन्धां कषिप्रं गच्छ तवम अग्रतः

गत्वा चाह्वय सुग्रीव वालिनं भरातृगन्धिनम

14

सर्वे ते तवरितं गत्वा किष्किन्धां वालिनः पुरीम

वृक्षैर आत्मानम आवृत्य वयतिष्ठन गहने वने

15

सुग्रीवॊ वयनदद घॊरं वालिनॊ हवानकारणात

गाढं परिहितॊ वेगान नादैर भिन्दन्न इवाम्बरम

16

तं शरुत्वा निनदं भरातुः करुद्धॊ वाली महाबलः

निष्पपात सुसंरब्धॊ भास्करॊ ऽसततटाद इव

17

ततः सुतुमुलं युद्धं वालिसुग्रीवयॊर अभूत

गगने गरहयॊर घॊरं बुधाङ्गारकयॊर इव

18

तलैर अशनिकल्पैश च वज्रकल्पैश च मुष्टिभिः

जघ्नतुः समरे ऽनयॊन्यं भरातरौ करॊधमूर्छितौ

19

ततॊ रामॊ धनुष्पाणिस ताव उभौ समुदीक्ष्य तु

अन्यॊन्यसदृशौ वीराव उभौ देवाव इवाश्विनौ

20

यन नावगच्छत सुग्रीवं वालिनं वापि राघवः

ततॊ न कृतवान बुद्धिं मॊक्तुम अन्तकरं शरम

21

एतस्मिन्न अन्तरे भग्नः सुग्रीवस तेन वालिना

अपश्यन राघवं नाथम ऋश्यमूकं परदुद्रुवे

22

कलान्तॊ रुधिरसिक्ताङ्गः परहारैर जर्जरीकृतः

वालिनाभिद्रुतः करॊधात परविवेश महावनम

23

तं परविष्टं वनं दृष्ट्वा वाली शापभयात ततः

मुक्तॊ हय असि तवम इत्य उक्त्वा स निवृत्तॊ महाबलः

24

राघवॊ ऽपि सह भरात्रा सह चैव हनूमता

तद एव वनम आगच्छत सुग्रीवॊ यत्र वानरः

25

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम

हरीमान दीनम उवाचेदं वसुधाम अवलॊकयन

26

आह्वयस्वेति माम उक्त्वा दर्शयित्वा च विक्रमम

वैरिणा घातयित्वा च किम इदानीं तवया कृतम

27

ताम एव वेलां वक्तव्यं तवया राघव तत्त्वतः

वालिनं न निहन्मीति ततॊ नाहम इतॊ वरजे

28

तस्य चैवं बरुवाणस्य सुग्रीवस्य महात्मनः

करुणं दीनया वाचा राघवः पुनर अब्रवीत

29

सुग्रीव शरूयतां तातः करॊधश च वयपनीयताम

कारणं येन बाणॊ ऽयं न मया स विसर्जितः

30

अलंकारेण वेषेण परमाणेन गतेन च

तवं च सुग्रीव वाली च सदृशौ सथः परस्परम

31

सवरेण वर्चसा चैव परेक्षितेन च वानर

विक्रमेण च वाक्यैश च वयक्तिं वां नॊपलक्षये

32

ततॊ ऽहं रूपसादृश्यान मॊहितॊ वानरॊत्तम

नॊत्सृजामि महावेगं शरं शत्रुनिबर्हणम

33

एतन्मुहूर्ते तु मया पश्य वालिनम आहवे

निरस्तम इषुणैकेन वेष्टमानं महीतले

34

अभिज्ञानं कुरुष्व तवम आत्मनॊ वानरेश्वर

येन तवाम अभिजानीयां दवन्द्वयुद्धम उपागतम

35

गजपुष्पीम इमां फुल्लाम उत्पाट्य शुभलक्षणाम

कुरु लक्ष्मण कण्ठे ऽसय सुग्रीवस्य महात्मनः

36

ततॊ गिरितटे जाताम उत्पाट्य कुसुमायुताम

लक्ष्मणॊ गजपुष्पीं तां तस्य कण्ठे वयसर्जयत

37

स तथा शुशुभे शरीमाँल लतया कण्ठसक्तया

मालयेव बलाकानां ससंध्य इव तॊयदः

38

विभ्राजमानॊ वपुषा रामवाक्यसमाहितः

जगाम सह रामेण किष्किन्धां वालिपालिता
a jataka| jataka pdf
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 12