Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 13

Book 4. Chapter 13

Book 4
Chapter 13

1

yamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ

jagāma sahasugrīvo vālivikramapālitām

2

samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam

śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān

3

agratas tu yayau tasya rāghavasya mahātmanaḥ

sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābala

4

pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ

tāraś caiva mahātejā hariyūthapa yūthapāḥ

5

te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ

prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ

6

kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā

śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ

7

vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ

śobhitān sajalān mārge taṭākāṃś ca vyalokayan

8

kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ

cakravākais tathā cānyaiḥ śakunaiḥ pratināditān

9

mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān

carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān

10

taṭākavairiṇaś cāpi śukladantavibhūṣitān

ghorān ekacarān vanyān dviradān kūlaghātina

11

vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān

paśyantas tvaritā jagmuḥ sugrīvavaśavartina

12

teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ

drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt

13

eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate

meghasaṃghātavipulaḥ paryantakadalīvṛta

14

kim etaj jñātum icchāmi sakhe kautūhalaṃ mama

kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā

15

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ

gacchann evācacakṣe 'tha sugrīvas tan mahad vanam

16

etad rāghava vistīrṇam āśramaṃ śramanāśanam

udyānavanasaṃpannaṃ svādumūlaphalodakam

17

atra saptajanā nāma munayaḥ saṃśitavratāḥ

saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyina

18

saptarātrakṛtāhārā vāyunā vanavāsinaḥ

divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ

19

teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam

āśramaṃ sudurādharṣam api sendraiḥ surāsurai

20

pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ

viśanti mohād ye 'py atra nivartante na te puna

21

vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ

tūryagītasvanāś cāpi gandho divyaś ca rāghava

22

tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate

veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghana

23

kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ

lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjali

24

praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām

na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate

25

tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ

samuddiśya mahātmānas tān ṛṣīn abhyavādayat

26

abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ

sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ

27

te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt

dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām

1

ऋश्यमूकात स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः

जगाम सहसुग्रीवॊ वालिविक्रमपालिताम

2

समुद्यम्य महच चापं रामः काञ्चनभूषितम

शरांश चादित्य संकाशान गृहीत्वा रणसाधकान

3

अग्रतस तु ययौ तस्य राघवस्य महात्मनः

सुग्रीवः संहतग्रीवॊ लक्ष्मणश च महाबलः

4

पृष्ठतॊ हनुमान वीरॊ नलॊ नीलश च वानरः

तारश चैव महातेजा हरियूथप यूथपाः

5

ते वीक्षमाणा वृक्षांश च पुष्पभारावलम्बिनः

परसन्नाम्बुवहाश चैव सरितः सागरं गमाः

6

कन्दराणि च शैलांश च निर्झराणि गुहास तथा

शिखराणि च मुख्यानि दरीश च परियदर्शनाः

7

वैदूर्यविमलैः पर्णैः पद्मैश चाकाशकुड्मलैः

शॊभितान सजलान मार्गे तटाकांश च वयलॊकयन

8

कारण्डैः सारसैर हंसैर वञ्जूलैर जलकुक्कुटैः

चक्रवाकैस तथा चान्यैः शकुनैः परतिनादितान

9

मृदुशष्पाङ्कुराहारान निर्भयान वनगॊचरान

चरतः सर्वतॊ ऽपश्यन सथलीषु हरिणान सथितान

10

तटाकवैरिणश चापि शुक्लदन्तविभूषितान

घॊरान एकचरान वन्यान दविरदान कूलघातिनः

11

वने वनचरांश चान्यान खेचरांश च विहंगमान

पश्यन्तस तवरिता जग्मुः सुग्रीववशवर्तिनः

12

तेषां तु गच्छतां तत्र तवरितं रघुनन्दनः

दरुमषण्डं वनं दृष्ट्वा रामः सुग्रीवम अब्रवीत

13

एष मेघ इवाकाशे वृक्षषण्डः परकाशते

मेघसंघातविपुलः पर्यन्तकदलीवृतः

14

किम एतज जञातुम इच्छामि सखे कौतूहलं मम

कौतूहलापनयनं कर्तुम इच्छाम्य अहं तवया

15

तस्य तद्वचनं शरुत्वा राघवस्य महात्मनः

गच्छन्न एवाचचक्षे ऽथ सुग्रीवस तन महद वनम

16

एतद राघव विस्तीर्णम आश्रमं शरमनाशनम

उद्यानवनसंपन्नं सवादुमूलफलॊदकम

17

अत्र सप्तजना नाम मुनयः संशितव्रताः

सप्तैवासन्न अधःशीर्षा नियतं जलशायिनः

18

सप्तरात्रकृताहारा वायुना वनवासिनः

दिवं वर्षशतैर याताः सप्तभिः सकलेवराः

19

तेषाम एवं परभावेन दरुमप्राकारसंवृतम

आश्रमं सुदुराधर्षम अपि सेन्द्रैः सुरासुरैः

20

पक्षिणॊ वर्जयन्त्य एतत तथान्ये वनचारिणः

विशन्ति मॊहाद ये ऽपय अत्र निवर्तन्ते न ते पुनः

21

विभूषणरवाश चात्र शरूयन्ते सकलाक्षराः

तूर्यगीतस्वनाश चापि गन्धॊ दिव्यश च राघव

22

तरेताग्नयॊ ऽपि दीप्यन्ते धूमॊ हय एष परदृश्यते

वेष्टयन्न इव वृक्षाग्रान कपॊताङ्गारुणॊ घनः

23

कुरु परणामं धर्मात्मंस तान समुद्दिश्य राघवः

लक्ष्मणेन सह भरात्रा परयतः संयताञ्जलिः

24

परणमन्ति हि ये तेषाम ऋषीणां भावितात्मनाम

न तेषाम अशुभं किं चिच छरीरे राम दृश्यते

25

ततॊ रामः सह भरात्रा लक्ष्मणेन कृताञ्जलिः

समुद्दिश्य महात्मानस तान ऋषीन अभ्यवादयत

26

अभिवाद्य च धर्मात्मा रामॊ भराता च लक्ष्मणः

सुग्रीवॊ वानराश चैव जग्मुः संहृष्टमानसाः

27

ते गत्वा दूरम अध्वानं तस्मात सप्तजनाश्रमात

ददृशुस तां दुराधर्षां किष्किन्धां वालिपालिता
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 13