Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 5. Chapter 25

Book 5. Chapter 25

Book 5
Chapter 25

1

ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ

kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvina

2

tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ

punaḥ paruṣam ekārtham anarthārtham athābruvan

3

hantedānīṃ tavānārye sīte pāpaviniścaye

rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham

4

sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā

rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt

5

tmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha

janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca

6

svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ

rākṣasānām abhāvāya bhartur asyā bhavāya ca

7

evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ

sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vaca

8

kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi

9

tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam

uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam

10

gajadantamayīṃ divyāṃ śibikām antarikṣagām

yuktāṃ vājisahasreṇa svayam āsthāya rāghava

11

svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā

sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā

rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā

12

rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam

ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇa

13

tatas tau naraśārdūlau dīpyamānau svatejasā

śuklamālyāmbaradharau jānakīṃ paryupasthitau

14

tatas tasya nagasyāgre ākāśasthasya dantinaḥ

bhartrā parigṛhītasya jānakī skandham āśritā

15

bhartur aṅkāt samutpatya tataḥ kamalalocanā

candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī

16

tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ

sītayā ca viśālākṣyā laṅkāyā upari sthita

17

pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam

śuklamālyāmbaradharo lakṣmaṇena samāgataḥ

lakṣmaṇena saha bhrātrā sītayā saha bhāryayā

18

vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi

kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇmbaraḥ puna

19

rathena kharayuktena raktamālyānulepanaḥ

prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam

20

kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī

kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati

21

varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit

uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam

22

samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ

pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām

23

laṅkā ceyaṃ purī ramyā savājirathasaṃkulā

sāgare patitā dṛṣṭā bhagnagopuratoraṇā

24

pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ

laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣita

25

kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ

raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade

26

apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ

ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasai

27

priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām

bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghava

28

tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām

abhiyācāma vaidehīm etad dhi mama rocate

29

yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate

sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam

30

bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā

rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam

31

praṇipāta prasannā hi maithilī janakātmajā

alam eṣā paritrātuṃ rākṣasyo mahato bhayāt

32

api cāsyā viśālākṣyā na kiṃ cid upalakṣaye

viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam

33

chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam

aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām

34

arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām

rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca

35

nimittabhūtam etat tu śrotum asyā mahat priyam

dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam

36

ī
ac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ

akasmād eva vaidehyā bāhur ekaḥ prakampate

37

kareṇuhastapratimaḥ savyaś corur anuttamaḥ

vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam

38

pakṣī ca śākhā nilayaṃ praviṣṭaḥ; punaḥ punaś cottamasāntvavādī

sukhāgatāṃ vācam udīrayāṇaḥ; punaḥ punaś codayatīva hṛṣṭa

1

इत्य उक्ताः सीतया घॊरं राक्षस्यः करॊधमूर्छिताः

काश चिज जग्मुस तद आख्यातुं रावणस्य तरस्विनः

2

ततः सीताम उपागम्य राक्षस्यॊ घॊरदर्शनाः

पुनः परुषम एकार्थम अनर्थार्थम अथाब्रुवन

3

हन्तेदानीं तवानार्ये सीते पापविनिश्चये

राक्षस्यॊ भक्षयिष्यन्ति मांसम एतद यथासुखम

4

सीतां ताभिर अनार्याभिर दृष्ट्वा संतर्जितां तदा

राक्षसी तरिजटावृद्धा शयाना वाक्यम अब्रवीत

5

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ

जनकस्य सुताम इष्टां सनुषां दशरथस्य च

6

सवप्नॊ हय अद्य मया दृष्टॊ दारुणॊ रॊमहर्षणः

राक्षसानाम अभावाय भर्तुर अस्या भवाय च

7

एवम उक्तास तरिजटया राक्षस्यः करॊधमूर्छिताः

सर्वा एवाब्रुवन भीतास तरिजटां ताम इदं वचः

8

कथयस्व तवया दृष्टः सवप्ने ऽयं कीदृशॊ निशि

9

तासां शरुत्वा तु वचनं राक्षसीनां मुखॊद्गतम

उवाच वचनं काले तरिजटास्वप्नसंश्रितम

10

गजदन्तमयीं दिव्यां शिबिकाम अन्तरिक्षगाम

युक्तां वाजिसहस्रेण सवयम आस्थाय राघवः

11

सवप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता

सागरेण परिक्षिप्तं शवेतपर्वतम आस्थिता

रामेण संगता सीता भास्करेण परभा यथा

12

राघवश च मया दृष्टश चतुर्दन्तं महागजम

आरूढः शैलसंकाशं चचार सहलक्ष्मणः

13

ततस तौ नरशार्दूलौ दीप्यमानौ सवतेजसा

शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ

14

ततस तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः

भर्त्रा परिगृहीतस्य जानकी सकन्धम आश्रिता

15

भर्तुर अङ्कात समुत्पत्य ततः कमललॊचना

चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती

16

ततस ताभ्यां कुमाराभ्याम आस्थितः स गजॊत्तमः

सीतया च विशालाक्ष्या लङ्काया उपरि सथितः

17

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा सवयम

शुक्लमाल्याम्बरधरॊ लक्ष्मणेन समागतः

लक्ष्मणेन सह भरात्रा सीतया सह भार्यया

18

विमानात पुष्पकाद अद्य रावणः पतितॊ भुवि

कृष्यपाणः सत्रिया दृष्टॊ मुण्डः कृष्णाम्बरः पुनः

19

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः

परयातॊ दक्षिणाम आशां परविष्टः कर्दमं हरदम

20

कण्ठे बद्ध्वा दशग्रीवं परमदा रक्तवासिनी

काली कर्दमलिप्ताङ्गी दिशं याम्यां परकर्षति

21

वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित

उष्ट्रेण कुम्भकर्णश च परयातॊ दक्षिणां दिशम

22

समाजश च महान वृत्तॊ गीतवादित्रनिःस्वनः

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम

23

लङ्का चेयं पुरी रम्या सवाजिरथसंकुला

सागरे पतिता दृष्टा भग्नगॊपुरतॊरणा

24

पीत्व तैलं परनृत्ताश च परहसन्त्यॊ महास्वनाः

लङ्कायां भस्मरूक्षायां सर्वा राक्षसयॊषितः

25

कुम्भकर्णादयश चेमे सर्वे राक्षसपुंगवाः

रक्तं निवसनं गृह्य परविष्टा गॊमयह्रदे

26

अपगच्छत नश्यध्वं सीताम आप्नॊति राघवः

घातयेत परमामर्षी सर्वैः सार्धं हि राक्षसैः

27

परियां बहुमतां भार्यां वनवासम अनुव्रताम

भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः

28

तद अलं करूरवाक्यैर वः सान्त्वम एवाभिधीयताम

अभियाचाम वैदेहीम एतद धि मम रॊचते

29

यस्या हय एवं विधः सवप्नॊ दुःखितायाः परदृश्यते

सा दुःखैर बहुभिर मुक्ता परियं पराप्नॊत्य अनुत्तमम

30

भर्त्सिताम अपि याचध्वं राक्षस्यः किं विवक्षया

राघवाद धि भयं घॊरं राक्षसानाम उपस्थितम

31

परणिपात परसन्ना हि मैथिली जनकात्मजा

अलम एषा परित्रातुं राक्षस्यॊ महतॊ भयात

32

अपि चास्या विशालाक्ष्या न किं चिद उपलक्षये

विरुद्धम अपि चाङ्गेषु सुसूक्ष्मम अपि लक्ष्मणम

33

छाया वैगुण्य मात्रं तु शङ्के दुःखम उपस्थितम

अदुःखार्हाम इमां देवीं वैहायसम उपस्थिताम

34

अर्थसिद्धिं तु वैदेह्याः पश्याम्य अहम उपस्थिताम

राक्षसेन्द्रविनाशं च विजयं राघवस्य च

35

निमित्तभूतम एतत तु शरॊतुम अस्या महत परियम

दृश्यते च सफुरच चक्षुः पद्मपत्रम इवायतम

36

ईषच च हृषितॊ वास्या दक्षिणाया हय अदक्षिणः

अकस्माद एव वैदेह्या बाहुर एकः परकम्पते

37

करेणुहस्तप्रतिमः सव्यश चॊरुर अनुत्तमः

वेपन सूचयतीवास्या राघवं पुरतः सथितम

38

पक्षी च शाखा निलयं परविष्टः; पुनः पुनश चॊत्तमसान्त्ववादी

सुखागतां वाचम उदीरयाणः; पुनः पुनश चॊदयतीव हृष्ट
varlam shalamov kolyma tale| development thought
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 5. Chapter 25