Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 17

Book 6. Chapter 17

Book 6
Chapter 17

1

tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam

niśamya rāvaṇo rājā pratyabhāṣata sāraṇam

2

yadi mām abhiyuñjīran devagandharvadānavāḥ

naiva sītāṃ pradāsyāmi sarvalokabhayād api

3

tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam

pratipradānam adyaiva sītāyāḥ sādhu manyase

ko hi nāma sapatno māṃ samare jetum arhati

4

ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ

āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram

bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā

5

tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ

paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca

dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamai

6

tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam

ālokya rāvaṇo rājā paripapraccha sāraṇam

7

eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ

ke pūrvam abhivartante mahotsāhāḥ samantata

8

keṣāṃ śṛoti sugrīvaḥ ke vā yūthapayūthapāḥ

sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ

9

sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ

ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasa

10

eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ

yūthapānāṃ sahasrāṇāṃ atena parivārita

11

yasya ghoṣeṇa mahatā saprākārā satoraṇā

laṅkā pravepate sarvā saśailavanakānanā

12

sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ

balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapa

13

bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān

laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate

14

giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ

sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ puna

15

yasya lāṅgūlaśabdena svanantīva diśo daśa

eṣa vānararājena surgrīveṇābhiṣecitaḥ

yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge

16

ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca

utthāya ca vijṛmbhante krodhena haripuṃgavāḥ

17

ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ

aṣṭau śatasahasrāṇi daśakoṭiśatāni ca

18

ya enam anugacchanti vīrāś candanavāsinaḥ

eṣa āśaṃsate laṅkāṃ svenānīkena marditum

19

veto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ

buddhimān vānaraḥ śūras triṣu lokeṣu viśruta

20

tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ

vibhajan vānarīṃ senām anīkāni praharṣayan

21

yaḥ purā gomatītīre ramyaṃ paryeti parvatam

nāmnā saṃkocano nāma nānānagayuto giri

22

tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ

yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati

23

yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ

tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇa

24

adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati

eṣaivāśaṃsate laṅkāṃ svenānīkena marditum

25

yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ

nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā

26

vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam

rājan satatam adhyāste rambho nāmaiṣa yūthapa

27

ataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ

parivāryānugacchanti laṅkāṃ marditum ojasā

28

yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ

na ca saṃvijate mṛtyor na ca yūthād vidhāvati

29

mahābalo vītabhayo ramyaṃ sālveya parvatam

rājan satatam adhyāste śarabho nāma yūthapa

30

etasya balinaḥ sarve vihārā nāma yūthapāḥ

rājañ śatasahasrāṇi catvāriṃśat tathaiva ca

31

yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati

madhye vānaravīrāṇāṃ surāṇām iva vāsava

32

bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān

ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām

33

eṣa parvatam adhyāste pāriyātram anuttamam

yuddhe duṣprasaho nityaṃ panaso nāma yūthapa

34

enaṃ śatasahasrāṇāṃ atārdhaṃ paryupāsate

yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśa

35

yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan

sthitāṃ tīre samudrasya dvitīya iva sāgara

36

eṣa dardarasaṃkāśo vinato nāma yūthapaḥ

pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm

37

aṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ

tvām āhvayati yuddhāya krathano nāma yūthapa

38

yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ

gavayo nāma tejasvī tvāṃ krodhād abhivartate

39

enaṃ śatasahasrāṇi saptatiḥ paryupāsate

eṣa āśaṃsate laṅkāṃ svenānīkena marditum

40

ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ

yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate

1

तद वचः पथ्यम अक्लीबं सारणेनाभिभाषितम

निशम्य रावणॊ राजा परत्यभाषत सारणम

2

यदि माम अभियुञ्जीरन देवगन्धर्वदानवाः

नैव सीतां परदास्यामि सर्वलॊकभयाद अपि

3

तवं तु सौम्य परित्रस्तॊ हरिभिर निर्जितॊ भृशम

परतिप्रदानम अद्यैव सीतायाः साधु मन्यसे

कॊ हि नाम सपत्नॊ मां समरे जेतुम अर्हति

4

इत्य उक्त्वा परुषं वाक्यं रावणॊ राक्षसाधिपः

आरुरॊह ततः शरीमान परासादं हिमपाण्डुरम

बहुतालसमुत्सेधं रावणॊ ऽथ दिदृक्षया

5

ताभ्यां चराभ्यां सहितॊ रावणः करॊधमूर्छितः

पश्यमानः समुद्रं च पर्वतांश च वनानि च

ददर्श पृथिवीदेशं सुसंपूर्णं पलवंगमैः

6

तद अपारम असंख्येयं वानराणां महद बलम

आलॊक्य रावणॊ राजा परिपप्रच्छ सारणम

7

एषां वानरमुख्यानां के शूराः के महाबलाः

के पूर्वम अभिवर्तन्ते महॊत्साहाः समन्ततः

8

केषां शृणॊति सुग्रीवः के वा यूथपयूथपाः

सारणाचक्ष्व मे सर्वं के परधानाः पलवंगमाः

9

सारणॊ राक्षसेन्द्रस्य वचनं परिपृच्छतः

आचचक्षे ऽथ मुख्यज्ञॊ मुख्यांस तांस तु वनौकसः

10

एष यॊ ऽभिमुखॊ लङ्कां नर्दंस तिष्ठति वानरः

यूथपानां सहस्राणां शतेन परिवारितः

11

यस्य घॊषेण महता सप्राकारा सतॊरणा

लङ्का परवेपते सर्वा सशैलवनकानना

12

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः

बलाग्रे तिष्ठते वीरॊ नीलॊ नामैष यूथपः

13

बाहू परगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान

लङ्काम अभिमुखः कॊपाद अभीक्ष्णं च विजृम्भते

14

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः

सफॊटयत्य अभिसंरब्धॊ लाङ्गूलं च पुनः पुनः

15

यस्य लाङ्गूलशब्देन सवनन्तीव दिशॊ दश

एष वानरराजेन सुर्ग्रीवेणाभिषेचितः

यौवराज्ये ऽङगदॊ नाम तवाम आह्वयति संयुगे

16

ये तु विष्टभ्य गात्राणि कष्वेडयन्ति नदन्ति च

उत्थाय च विजृम्भन्ते करॊधेन हरिपुंगवाः

17

एते दुष्प्रसहा घॊराश चण्डाश चण्डपराक्रमाः

अष्टौ शतसहस्राणि दशकॊटिशतानि च

18

य एनम अनुगच्छन्ति वीराश चन्दनवासिनः

एष आशंसते लङ्कां सवेनानीकेन मर्दितुम

19

शवेतॊ रजतसंकाशः सबलॊ भीमविक्रमः

बुद्धिमान वानरः शूरस तरिषु लॊकेषु विश्रुतः

20

तूर्णं सुग्रीवम आगम्य पुनर गच्छति वानरः

विभजन वानरीं सेनाम अनीकानि परहर्षयन

21

यः पुरा गॊमतीतीरे रम्यं पर्येति पर्वतम

नाम्ना संकॊचनॊ नाम नानानगयुतॊ गिरिः

22

तत्र राज्यं परशास्त्य एष कुमुदॊ नाम यूथपः

यॊ ऽसौ शतसहस्राणां सहस्रं परिकर्षति

23

यस्य वाला बहुव्यामा दीर्घलाङ्गूलम आश्रिताः

ताम्राः पीताः सिताः शवेताः परकीर्णा घॊरकर्मणः

24

अदीनॊ रॊषणश चण्डः संग्रामम अभिकाङ्क्षति

एषैवाशंसते लङ्कां सवेनानीकेन मर्दितुम

25

यस तव एष सिंहसंकाशः कपिलॊ दीर्घकेसरः

निभृतः परेक्षते लङ्कां दिधक्षन्न इव चक्षुषा

26

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम

राजन सततम अध्यास्ते रम्भॊ नामैष यूथपः

27

शतं शतसहस्राणां तरिंशच च हरियूथपाः

परिवार्यानुगच्छन्ति लङ्कां मर्दितुम ओजसा

28

यस तु कर्णौ विवृणुते जृम्भते च पुनः पुनः

न च संविजते मृत्यॊर न च यूथाद विधावति

29

महाबलॊ वीतभयॊ रम्यं साल्वेय पर्वतम

राजन सततम अध्यास्ते शरभॊ नाम यूथपः

30

एतस्य बलिनः सर्वे विहारा नाम यूथपाः

राजञ शतसहस्राणि चत्वारिंशत तथैव च

31

यस तु मेघ इवाकाशं महान आवृत्य तिष्ठति

मध्ये वानरवीराणां सुराणाम इव वासवः

32

भेरीणाम इव संनादॊ यस्यैष शरूयते महान

घॊरः शाखामृगेन्द्राणां संग्रामम अभिकाङ्क्षताम

33

एष पर्वतम अध्यास्ते पारियात्रम अनुत्तमम

युद्धे दुष्प्रसहॊ नित्यं पनसॊ नाम यूथपः

34

एनं शतसहस्राणां शतार्धं पर्युपासते

यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः

35

यस तु भीमां परवल्गन्तीं चमूं तिष्ठति शॊभयन

सथितां तीरे समुद्रस्य दवितीय इव सागरः

36

एष दर्दरसंकाशॊ विनतॊ नाम यूथपः

पिबंश चरति पर्णाशां नदीनाम उत्तमां नदीम

37

षष्टिः शतसहस्राणि बलम अस्य पलवंगमाः

तवाम आह्वयति युद्धाय करथनॊ नाम यूथपः

38

यस तु गैरिकवर्णाभं वपुः पुष्यति वानरः

गवयॊ नाम तेजस्वी तवां करॊधाद अभिवर्तते

39

एनं शतसहस्राणि सप्ततिः पर्युपासते

एष आशंसते लङ्कां सवेनानीकेन मर्दितुम

40

एते दुष्प्रसहा घॊरा बलिनः कामरूपिणः

यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यत
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 17