Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 18

Book 6. Chapter 18

Book 6
Chapter 18

1

tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān

rāghavārthe parākrāntā ye na rakṣanti jīvitam

2

snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ

tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇa

3

pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ

pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapa

4

yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ

drumān udyamya sahitā laṅkārohaṇatatparāḥ

5

eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām

ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya

6

nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi

asitāñ janasaṃkāśān yuddhe satyaparākramān

7

nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān

asaṃkhyeyān anirdeśyān paraṃ pāram ivodadhe

8

parvateṣu ca ye ke cid viṣameṣu nadīṣu ca

ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ

9

eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ

parjanya iva jīmūtaiḥ samantāt parivārita

10

kṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban

sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapa

11

yavīyān asya tu bhrātā paśyainaṃ parvatopamam

bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame

12

sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ

praśānto guruvartī ca saṃprahāreṣv amarṣaṇa

13

etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā

devāsure jāmbavatā labdhāś ca bahavo varāḥ

14

ruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ

muñcanti vipulākārā na mṛtyor udvijanti ca

15

rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ

etasya sainye bahavo vicaranty agnitejasa

16

yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam

prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam

17

eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ

balena balasaṃpanno rambho nāmaiṣa yūthapa

18

yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate

ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam

19

yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate

śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmaha

20

yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā

parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ

yasya vikramamāṇasya śakrasyeva parākrama

21

eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā

purā devāsure yuddhe sāhyārthaṃ tridivaukasām

22

yasya vaiśravaṇo rājā jambūm upaniṣevate

yo rājā parvatendrāṇāṃ bahukiṃnarasevinām

23

vihārasukhado nityaṃ bhrātus te rākṣasādhipa

tatraiṣa vasati śrīmān balavān vānararṣabhaḥ

yuddheṣv akatthano nityaṃ krathano nāma yūthapa

24

vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ

eṣaivāśaṃsate laṅkāṃ svenānīkena marditum

25

yo gaṅgām anu paryeti trāsayan hastiyūthapān

hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran

26

eṣa yūthapatir netā gacchan giriguhāśayaḥ

harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu

27

uśīra bījam āśritya parvataṃ mandaropamam

ramate vānaraśreṣṭho divi śakra iva svayam

28

enaṃ śatasahasrāṇāṃ sahasram abhivartate

eṣa durmarṣaṇo rājan pramāthī nāma yūthapa

29

vātenevoddhataṃ meghaṃ yam enam anupaśyasi

vivartamānaṃ bahuśo yatraitad bahulaṃ raja

30

ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ

ataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam

31

golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam

parivāryābhivartante laṅkāṃ marditum ojasā

32

bhramarācaritā yatra sarvakāmaphaladrumāḥ

yaṃ sūryatulyavarṇābham anuparyeti parvatam

33

yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ

yasya prasthaṃ mahātmāno na tyajanti maharṣaya

34

tatraiṣa ramate rājan ramye kāñcanaparvate

mukhyo vānaramukhyānāṃ kesarī nāma yūthapa

35

aṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ

teṣāṃ madhye girivaras tvam ivānagha rakṣasām

36

tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ

nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ

37

siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ

sarve vaiśvanarasamā jvalitāśīviṣopamāḥ

38

sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ

mahāparvatasaṃkāśā mahājīmūtanisvanāḥ

39

eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān

nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ

eṣaivāśaṃsate laṅkāṃ svenānīkena marditum

40

gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ

ekaika eva yūthānāṃ koṭibhir daśabhir vṛta

41

tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ

na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ

42

sarve mahārāja mahāprabhāvāḥ; sarve mahāśailanikāśakāyāḥ

sarve samarthāḥ pṛthivīṃ kṣaṇena; kartuṃ pravidhvastavikīrṇaśailām

1

तांस तु ते ऽहं परवक्ष्यामि परेक्षमाणस्य यूथपान

राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम

2

सनिग्धा यस्य बहुश्यामा बाला लाङ्गूलम आश्रिताः

ताम्राः पीताः सिताः शवेताः परकीर्णा घॊरकर्मणः

3

परगृहीताः परकाशन्ते सूर्यस्येव मरीचयः

पृथिव्यां चानुकृष्यन्ते हरॊ नामैष यूथपः

4

यं पृष्ठतॊ ऽनुगच्छन्ति शतशॊ ऽथ सहस्रशः

दरुमान उद्यम्य सहिता लङ्कारॊहणतत्पराः

5

एष कॊटीसहस्रेण वानराणां महौजसाम

आकाङ्क्षते तवां संग्रामे जेतुं परपुरंजय

6

नीलान इव महामेघांस तिष्ठतॊ यांस तु पश्यसि

असिताञ जनसंकाशान युद्धे सत्यपराक्रमान

7

नखदंष्ट्रायुधान वीरांस तीक्ष्णकॊपान भयावहान

असंख्येयान अनिर्देश्यान परं पारम इवॊदधेः

8

पर्वतेषु च ये के चिद विषमेषु नदीषु च

एते तवाम अभिवर्तन्ते राजन्न ऋष्काः सुदारुणाः

9

एषां मध्ये सथितॊ राजन भीमाक्षॊ भीमदर्शनः

पर्जन्य इव जीमूतैः समन्तात परिवारितः

10

ऋक्षवन्तं गिरिश्रेष्ठम अध्यास्ते नर्मदां पिबन

सर्वर्क्षाणाम अधिपतिर धूम्रॊ नामैष यूथपः

11

यवीयान अस्य तु भराता पश्यैनं पर्वतॊपमम

भरात्रा समानॊ रूपेण विशिष्टस तु पराक्रमे

12

स एष जाम्बवान नाम महायूथपयूथपः

परशान्तॊ गुरुवर्ती च संप्रहारेष्व अमर्षणः

13

एतेन साह्यं सुमहत कृतं शक्रस्य धीमता

देवासुरे जाम्बवता लब्धाश च बहवॊ वराः

14

आरुह्य पर्वताग्रेभ्यॊ महाभ्रविपुलाः शिलाः

मुञ्चन्ति विपुलाकारा न मृत्यॊर उद्विजन्ति च

15

राक्षसानां च सदृशाः पिशाचानां च रॊमशाः

एतस्य सैन्ये बहवॊ विचरन्त्य अग्नितेजसः

16

यं तव एनम अभिसंरब्धं पलवमानम इव सथितम

परेक्षन्ते वानराः सर्वे सथितं यूथपयूथपम

17

एष राजन सहस्राक्षं पर्युपास्ते हरीश्वरः

बलेन बलसंपन्नॊ रम्भॊ नामैष यूथपः

18

यः सथितं यॊजने शैलं गच्छन पार्श्वेन सेवते

ऊर्ध्वं तथैव कायेन गतः पराप्नॊति यॊजनम

19

यस्मान न परमं रूपं चतुष्पादेषु विद्यते

शरुतः संनादनॊ नाम वानराणां पितामहः

20

येन युद्धं तदा दत्तं रणे शक्रस्य धीमता

पराजयश च न पराप्तः सॊ ऽयं यूथपयूथपः

यस्य विक्रममाणस्य शक्रस्येव पराक्रमः

21

एष गन्धर्वकन्यायाम उत्पन्नः कृष्णवर्त्मना

पुरा देवासुरे युद्धे साह्यार्थं तरिदिवौकसाम

22

यस्य वैश्रवणॊ राजा जम्बूम उपनिषेवते

यॊ राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम

23

विहारसुखदॊ नित्यं भरातुस ते राक्षसाधिप

तत्रैष वसति शरीमान बलवान वानरर्षभः

युद्धेष्व अकत्थनॊ नित्यं करथनॊ नाम यूथपः

24

वृतः कॊटिसहस्रेण हरीणां समुपस्थितः

एषैवाशंसते लङ्कां सवेनानीकेन मर्दितुम

25

यॊ गङ्गाम अनु पर्येति तरासयन हस्तियूथपान

हस्तिनां वानराणां च पूर्ववैरम अनुस्मरन

26

एष यूथपतिर नेता गच्छन गिरिगुहाशयः

हरीणां वाहिनी मुख्यॊ नदीं हैमवतीम अनु

27

उशीर बीजम आश्रित्य पर्वतं मन्दरॊपमम

रमते वानरश्रेष्ठॊ दिवि शक्र इव सवयम

28

एनं शतसहस्राणां सहस्रम अभिवर्तते

एष दुर्मर्षणॊ राजन परमाथी नाम यूथपः

29

वातेनेवॊद्धतं मेघं यम एनम अनुपश्यसि

विवर्तमानं बहुशॊ यत्रैतद बहुलं रजः

30

एते ऽसितमुखा घॊरा गॊलाङ्गूला महाबलाः

शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम

31

गॊलाङ्गूलं महावेगं गवाक्षं नाम यूथपम

परिवार्याभिवर्तन्ते लङ्कां मर्दितुम ओजसा

32

भरमराचरिता यत्र सर्वकामफलद्रुमाः

यं सूर्यतुल्यवर्णाभम अनुपर्येति पर्वतम

33

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः

यस्य परस्थं महात्मानॊ न तयजन्ति महर्षयः

34

तत्रैष रमते राजन रम्ये काञ्चनपर्वते

मुख्यॊ वानरमुख्यानां केसरी नाम यूथपः

35

षष्टिर गिरिसहस्राणां रम्याः काञ्चनपर्वताः

तेषां मध्ये गिरिवरस तवम इवानघ रक्षसाम

36

तत्रैते कपिलाः शवेतास ताम्रास्या मधुपिङ्गलाः

निवसन्त्य उत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः

37

सिंह इव चतुर्दंष्ट्रा वयाघ्रा इव दुरासदाः

सर्वे वैश्वनरसमा जवलिताशीविषॊपमाः

38

सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः

महापर्वतसंकाशा महाजीमूतनिस्वनाः

39

एष चैषाम अधिपतिर मध्ये तिष्ठति वीर्यवान

नाम्ना पृथिव्यां विख्यातॊ राजञ शतबलीति यः

एषैवाशंसते लङ्कां सवेनानीकेन मर्दितुम

40

गजॊ गवाक्षॊ गवयॊ नलॊ नीलश च वानरः

एकैक एव यूथानां कॊटिभिर दशभिर वृतः

41

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः

न शक्यन्ते बहुत्वात तु संख्यातुं लघुविक्रमाः

42

सर्वे महाराज महाप्रभावाः; सर्वे महाशैलनिकाशकायाः

सर्वे समर्थाः पृथिवीं कषणेन; कर्तुं परविध्वस्तविकीर्णशैला
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 18