Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 49

Book 6. Chapter 49

Book 6
Chapter 49

1

tato rāmo mahātejā dhanur ādāya vīryavān

kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha

2

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam

kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum

3

satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam

dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ

4

vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ

savismayam idaṃ rāmo vibhīṣaṇam uvāca ha

5

ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ

laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyada

6

pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate

yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tata

7

cakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ

na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana

8

sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā

vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt

9

yena vaivasvato yuddhe vāsavaś ca parājitaḥ

saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān

10

etena devā yudhi dānavāś ca; yakṣā bhujaṃgāḥ piśitāśanāś ca

gandharvavidyādharakiṃnarāś ca; sahasraśo rāghava saṃprabhagnāḥ

11

ś
lapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam

hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ

12

prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ

anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam

13

etena jātamātreṇa kṣudhārtena mahātmanā

bhakṣitāni sahasrāṇi sattvānāṃ subahūny api

14

teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ

yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan

15

sa kumbhakarṇaṃ kupito mahendro; jaghāna vajreṇa śitena vajrī

sa śakravajrābhihato mahātmā; cacāla kopāc ca bhṛśaṃ nanāda

16

tasya nānadyamānasya kumbhakarṇasya dhīmataḥ

śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase

17

tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ

vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam

18

kumbhakarṇaprahārārto vicacāla sa vāsavaḥ

tato viṣeduḥ sahasā devabrahmarṣidānavāḥ

19

prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ

kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ

prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam

20

evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ

acireṇaiva kālena śūnyo loko bhaviṣyati

21

vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ

rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha

22

kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ

dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt

23

dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ

tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi

brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabho

24

tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt

vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate

25

na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate

na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ

kālas tu kriyatām asya śayane jāgare tathā

26

rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt

śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati

27

ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ

vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvaka

28

so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat

tvatparākramabhītaś ca rājā saṃprati rāvaṇa

29

sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ

vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati

30

kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ

katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ

31

ucyantāṃ vānarāḥ sarve yantram etat samucchritam

iti vijñāya harayo bhaviṣyantīha nirbhayāḥ

32

vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam

uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā

33

gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake

dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān

34

ailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan

tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇaya

35

rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ

śaśāsa vānarānīkaṃ yathāvat kapikuñjara

36

tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ

śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayu

37

tato harīṇāṃ tad anīkam ugraṃ; rarāja śailodyatavṛkṣahastam

gireḥ samīpānugataṃ yathaiva; mahan mahāmbhodharajālam ugram

1

ततॊ रामॊ महातेजा धनुर आदाय वीर्यवान

किरीटिनं महाकायं कुम्भकर्णं ददर्श ह

2

तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम

करममाणम इवाकाशं पुरा नारायणं परभुम

3

सतॊयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम

दृष्ट्वा पुनः परदुद्राव वानराणां महाचमूः

4

विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं

सविस्मयम इदं रामॊ विभीषणम उवाच ह

5

कॊ ऽसौ पर्वतसंकशः किरीटी हरिलॊचनः

लङ्कायां दृश्यते वीरः सविद्युद इव तॊयदः

6

पृथिव्याः केतुभूतॊ ऽसौ महान एकॊ ऽतर दृश्यते

यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस ततः

7

आचक्ष्व मे महान कॊ ऽसौ रक्षॊ वा यदि वासुरः

न मयैवंविधं भूतं दृष्टपूर्वं कदा चन

8

स पृष्टॊ राजपुत्रेण रामेणाक्लिष्टकारिणा

विभीषणॊ महाप्राज्ञः काकुत्स्थम इदम अब्रवीत

9

येन वैवस्वतॊ युद्धे वासवश च पराजितः

सैष विश्रवसः पुत्रः कुम्भकर्णः परतापवान

10

एतेन देवा युधि दानवाश च; यक्षा भुजंगाः पिशिताशनाश च

गन्धर्वविद्याधरकिंनराश च; सहस्रशॊ राघव संप्रभग्नाः

11

शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम

हन्तुं न शेकुस तरिदशाः कालॊ ऽयम इति मॊहिताः

12

परकृत्या हय एष तेजस्वी कुम्भकर्णॊ महाबलः

अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम

13

एतेन जातमात्रेण कषुधार्तेन महात्मना

भक्षितानि सहस्राणि सत्त्वानां सुबहून्य अपि

14

तेषु संभक्ष्यमाणेषु परजा भयनिपीडिताः

यान्ति सम शरणं शक्रं तम अप्य अर्थं नयवेदयन

15

स कुम्भकर्णं कुपितॊ महेन्द्रॊ; जघान वज्रेण शितेन वज्री

स शक्रवज्राभिहतॊ महात्मा; चचाल कॊपाच च भृशं ननाद

16

तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः

शरुत्वा निनादं वित्रस्ता भूयॊ भूमिर वितत्रसे

17

ततः कॊपान महेन्द्रस्य कुम्भकर्णॊ महाबलः

विकृष्यैरावताद दन्तं जघानॊरसि वासवम

18

कुम्भकर्णप्रहारार्तॊ विचचाल स वासवः

ततॊ विषेदुः सहसा देवब्रह्मर्षिदानवाः

19

परजाभिः सह शक्रश च ययौ सथानं सवयम्भुवः

कुम्भकर्णस्य दौरात्म्यं शशंसुस ते परजापतेः

परजानां भक्षणं चापि देवानां चापि धर्षणम

20

एवं परजा यदि तव एष भक्षयिष्यति नित्यशः

अचिरेणैव कालेन शून्यॊ लॊकॊ भविष्यति

21

वासवस्य वचः शरुत्वा सर्वलॊकपितामहः

रक्षांस्य आवाहयाम आस कुम्भकर्णं ददर्श ह

22

कुम्भकर्णं समीक्ष्यैव वितत्रास परजापतिः

दृष्ट्वा निश्वस्य चैवेदं सवयम्भूर इदम अब्रवीत

23

धरुवं लॊकविनाशाय पौरस्त्येनासि निर्मितः

तस्मात तवम अद्य परभृति मृतकल्पः शयिष्यसि

बरह्मशापाभिभूतॊ ऽथ निपपाताग्रतः परभॊः

24

ततः परमसंभ्रान्तॊ रावणॊ वाक्यम अब्रवीत

विवृद्धः काञ्चनॊ वृक्षः फलकाले निकृत्यते

25

न नप्तारं सवकं नयाय्यं शप्तुम एवं परजापते

न मिथ्यावचनश च तवं सवप्स्यत्य एष न संशयः

कालस तु करियताम अस्य शयने जागरे तथा

26

रावणस्य वचः शरुत्वा सवयम्भूर इदम अब्रवीत

शयिता हय एष षण मासान एकाहं जागरिष्यति

27

एकेनाह्ना तव असौ वीरश चरन भूमिं बुभुक्षितः

वयात्तास्यॊ भक्षयेल लॊकान संक्रुद्ध इव पावकः

28

सॊ ऽसौ वयसनम आपन्नः कुम्भकर्णम अबॊधयत

तवत्पराक्रमभीतश च राजा संप्रति रावणः

29

स एष निर्गतॊ वीरः शिबिराद भीमविक्रमः

वानरान भृशसंक्रुद्धॊ भक्षयन परिधावति

30

कुम्भकर्णं समीक्ष्यैव हरयॊ विप्रदुद्रुवुः

कथम एनं रणे करुद्धं वारयिष्यन्ति वानराः

31

उच्यन्तां वानराः सर्वे यन्त्रम एतत समुच्छ्रितम

इति विज्ञाय हरयॊ भविष्यन्तीह निर्भयाः

32

विभीषणवचः शरुत्वा हेतुमत सुमुखॊद्गतम

उवाच राघवॊ वाक्यं नीलं सेनापतिं तदा

33

गच्छ सैन्यानि सर्वाणि वयूह्य तिष्ठस्व पावके

दवाराण्य आदाय लङ्कायाश चर्याश चाप्य अथ संक्रमान

34

शैलशृङ्गाणि वृक्षांश च शिलाश चाप्य उपसंहरन

तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः

35

राघवेण समादिष्टॊ नीलॊ हरिचमूपतिः

शशास वानरानीकं यथावत कपिकुञ्जरः

36

ततॊ गवाक्षः शरभॊ हनुमान अङ्गदॊ नलः

शैलशृङ्गाणि शैलाभा गृहीत्वा दवारम अभ्ययुः

37

ततॊ हरीणां तद अनीकम उग्रं; रराज शैलॊद्यतवृक्षहस्तम

गिरेः समीपानुगतं यथैव; महन महाम्भॊधरजालम उग्र
elves fauns and| what is a horseshoe what does a horseshoe do are there any horse
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 49