Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 73

Book 6. Chapter 73

Book 6
Chapter 73

1

atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ

pareṣām ahitaṃ vākyam arthasādhakam abravīt

2

asyānīkasya mahato bhedane yatalakṣmaṇa

rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati

3

sa tvam indrāśaniprakhyaiḥ śarair avakiran parān

abhidravāśu yāvad vai naitat karma samāpyate

4

jahi vīradurātmānaṃ māyāparam adhārmikam

rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham

5

vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ

vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati

6

kṣāḥ śkhāmṛgāś caiva drumādrivarayodhinaḥ

abhyadhāvanta sahitās tad anīkam avasthitam

7

rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ

udyataiḥ samavartanta kapisainyajighāṃsava

8

sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām

śabdena mahatā laṅkāṃ nādayan vai samantata

9

astrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ

udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam

10

te rākṣasā vānareṣu vikṛtānanabāhavaḥ

niveśayantaḥ śastrāṇi cakrus te sumahad bhayam

11

tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ

abhijaghnur nijaghnuś ca samare rākṣasarṣabhān

12

kṣavānaramukhyaiś ca mahākāyair mahābalaiḥ

rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata

13

svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam

udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite

14

vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ

āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasa

15

sa bhīmakārmukaśaraḥ kṛṣṇājanacayopamaḥ

raktāsyanayanaḥ krūro babhau mṛtyur ivāntaka

16

dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam

rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām

17

tasmin kāle tu hanumān udyamya sudurāsadam

dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdama

18

sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan

cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānara

19

vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam

rākṣasānāṃ sahasrāṇi hanūmantam avākiran

20

itaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ

śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ

21

parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ

śataśaś ca śataghnībhir āyasair api mudgarai

22

ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ

muṣṭibhir vajravegaiś ca talair aśanisaṃnibhai

23

abhijaghnuḥ samāsādya samantāt parvatopamam

teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat

24

sa dadarśa kapiśreṣṭham acalopamam indrajit

sūdayānam amitraghnam amitrān pavanātmajam

25

sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ

kṣayam eva hi naḥ kuryād rākṣasānām upekṣita

26

ity uktaḥ sārathis tena yayau yatra sa mārutiḥ

vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe

27

so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān

abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasa

28

tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ

roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha

29

yudhyasva yadi śūro 'si rāvaṇātmaja durmate

vāyuputraṃ samāsādya na jīvan pratiyāsyasi

30

bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave

vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ vara

31

hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam

rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇa

32

yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ

sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati

33

tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ

jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi

34

ity evam uktas tu tadā mahātmā; vibhīṣaṇenārivibhīṣaṇena

dadarśa taṃ parvatasaṃnikāśaṃ; rathasthitaṃ bhīmabalaṃ durāsadam

1

अथ तस्याम अवस्थायां लक्ष्मणं रावणानुजः

परेषाम अहितं वाक्यम अर्थसाधकम अब्रवीत

2

अस्यानीकस्य महतॊ भेदने यतलक्ष्मण

राक्षसेन्द्रसुतॊ ऽपय अत्र भिन्ने दृश्यॊ भविष्यति

3

स तवम इन्द्राशनिप्रख्यैः शरैर अवकिरन परान

अभिद्रवाशु यावद वै नैतत कर्म समाप्यते

4

जहि वीरदुरात्मानं मायापरम अधार्मिकम

रावणिं करूरकर्माणं सर्वलॊकभयावहम

5

विभीषणवचः शरुत्वा लक्ष्मणः शुभलक्षणः

ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं परति

6

ऋक्षाः शाखामृगाश चैव दरुमाद्रिवरयॊधिनः

अभ्यधावन्त सहितास तद अनीकम अवस्थितम

7

राक्षसाश च शितैर बाणैर असिभिः शक्तितॊमरैः

उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः

8

स संप्रहारस तुमुलः संजज्ञे कपिरक्षसाम

शब्देन महता लङ्कां नादयन वै समन्ततः

9

शस्त्रैर बहुविधाकारैः शितैर बाणैश च पादपैः

उद्यतैर गिरिशृङ्गैश च घॊरैर आकाशम आवृतम

10

ते राक्षसा वानरेषु विकृताननबाहवः

निवेशयन्तः शस्त्राणि चक्रुस ते सुमहद भयम

11

तथैव सकलैर वृक्षैर गिरिशृङ्गैश च वानराः

अभिजघ्नुर निजघ्नुश च समरे राक्षसर्षभान

12

ऋक्षवानरमुख्यैश च महाकायैर महाबलैः

रक्षसां वध्यमानानां महद भयम अजायत

13

सवम अनीकं विषण्णं तु शरुत्वा शत्रुभिर अर्दितम

उदतिष्ठत दुर्धर्षस तत कर्मण्य अननुष्ठिते

14

वृक्षान्धकारान निष्क्रम्य जातक्रॊधः स रावणिः

आरुरॊह रथं सज्जं पूर्वयुक्तं स राक्षसः

15

स भीमकार्मुकशरः कृष्णाञ्जनचयॊपमः

रक्तास्यनयनः करूरॊ बभौ मृत्युर इवान्तकः

16

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद बलम

रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम

17

तस्मिन काले तु हनुमान उद्यम्य सुदुरासदम

धरणीधरसंकाशी महावृक्षम अरिंदमः

18

स राक्षसानां तत सैन्यं कालाग्निर इव निर्दहन

चकार बहुभिर वृक्षैर निःसंज्ञं युधि वानरः

19

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम

राक्षसानां सहस्राणि हनूमन्तम अवाकिरन

20

शितशूलधराः शूलैर असिभिश चासिपाणयः

शक्तिभिः शक्तिहस्ताश च पट्टसैः पट्टसायुधाः

21

परिघैश च गदाभिश च कुन्तैश च शुभदर्शनैः

शतशश च शतघ्नीभिर आयसैर अपि मुद्गरैः

22

घॊरैः परशुभिश चैव भिण्डिपालैश च राक्षसाः

मुष्टिभिर वज्रवेगैश च तलैर अशनिसंनिभैः

23

अभिजघ्नुः समासाद्य समन्तात पर्वतॊपमम

तेषाम अपि च संक्रुद्धश चकार कदनं महत

24

स ददर्श कपिश्रेष्ठम अचलॊपमम इन्द्रजित

सूदयानम अमित्रघ्नम अमित्रान पवनात्मजम

25

स सारथिम उवाचेदं याहि यत्रैष वानरः

कषयम एव हि नः कुर्याद राक्षसानाम उपेक्षितः

26

इत्य उक्तः सारथिस तेन ययौ यत्र स मारुतिः

वहन परमदुर्धर्षं सथितम इन्द्रजितं रथे

27

सॊ ऽभयुपेत्य शरान खड्गान पट्टसासिपरश्वधान

अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः

28

तानि शस्त्राणि घॊराणि परतिगृह्य स मारुतिः

रॊषेण महताविषॊ वाक्यं चेदम उवाच ह

29

युध्यस्व यदि शूरॊ ऽसि रावणात्मज दुर्मते

वायुपुत्रं समासाद्य न जीवन परतियास्यसि

30

बाहुभ्यां संप्रयुध्यस्व यदि मे दवन्द्वम आहवे

वेगं सहस्व दुर्बुद्धे ततस तवं रक्षसां वरः

31

हनूमन्तं जिघांसन्तं समुद्यतशरासनम

रावणात्मजम आचष्टे लक्ष्मणाय विभीषणः

32

यस तु वासवनिर्जेता रावणस्यात्मसंभवः

स एष रथम आस्थाय हनूमन्तं जिघांसति

33

तम अप्रतिमसंस्थानैः शरैः शत्रुविदारणैः

जीवितान्तकरैर घॊरैः सौमित्रे रावणिं जहि

34

इत्य एवम उक्तस तु तदा महात्मा; विभीषणेनारिविभीषणेन

ददर्श तं पर्वतसंनिकाशं; रथस्थितं भीमबलं दुरासद
giants league west| giants league west
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 73