Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 79

Book 6. Chapter 79

Book 6
Chapter 79

1

rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ

babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave

2

tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān

saṃnivartya mahātejās tāṃś ca sarvān vanaukasa

3

jagāma tataḥ śīghraṃ yatra sugrīvarāghavau

vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇa

4

tato rāmam abhikramya saumitrir abhivādya ca

tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā

ācacakṣe tadā vīro ghoram indrajito vadham

5

rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā

nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇa

6

upaveśya tam utsaṅge pariṣvajyāvapīḍitam

mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran

uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabha

7

kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā

niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ

balavyūhena mahatā śrutvā putraṃ nipātitam

8

taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam

balenāvṛtya mahatā nihaniṣyāmi durjayam

9

tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me

na duṣprāpā hate tv adya śakrajetari cāhave

10

sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ

rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt

11

saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ

yathā bhavati susvasthas tathā tvaṃ samupācara

viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇa

12

kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām

ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā

te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā

13

evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ

lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham

14

sa tasya gandham āghrāya viśalyaḥ samapadyata

tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca

15

vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā

sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot

16

tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ

saumitrir muditas tatra kṣaṇena vigatajvara

17

tathaiva rāmaḥ plavagādhipas tadā; vibhīṣaṇaś carkṣapatiś ca jāmbavān

avekṣya saumitrim arogam utthitaṃ; mudā sasainyaḥ suciraṃ jaharṣire

18

apūjayat karma sa lakṣmaṇasya; suduṣkaraṃ dāśarathir mahātmā

hṛṣṭā babhūvur yudhi yūthapendrā; niśamya taṃ śakrajitaṃ nipātitam

1

रुधिरक्लिन्नगात्रस तु लक्ष्मणः शुभलक्षणः

बभूव हृष्टस तं हत्वा शक्रजेतारम आहवे

2

ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान

संनिवर्त्य महातेजास तांश च सर्वान वनौकसः

3

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ

विभीषणम अवष्टभ्य हनूमन्तं च लक्ष्मणः

4

ततॊ रामम अभिक्रम्य सौमित्रिर अभिवाद्य च

तस्थौ भरातृसमीपस्थः शक्रस्येन्द्रानुजॊ यथा

आचचक्षे तदा वीरॊ घॊरम इन्द्रजितॊ वधम

5

रावणस तु शिरश छिन्नं लक्ष्मणेन महात्मना

नयवेदयत रामाय तदा हृष्टॊ विभीषणः

6

उपवेश्य तम उत्सङ्गे परिष्वज्यावपीडितम

मूर्ध्नि चैनम उपाघ्राय भूयः संस्पृश्य च तवरन

उवाच लक्ष्मणं वाक्यम आश्वास्य पुरुषर्षभः

7

कृतं परमकल्याणं कर्म दुष्करकारिणा

निरमित्रः कृतॊ ऽसम्य अद्य निर्यास्यति हि रावणः

बलव्यूहेन महता शरुत्वा पुत्रं निपातितम

8

तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम

बलेनावृत्य महता निहनिष्यामि दुर्जयम

9

तवया लक्ष्मण नाथेन सीता च पृथिवी च मे

न दुष्प्रापा हते तव अद्य शक्रजेतरि चाहवे

10

स तं भरातरम आश्वास्य पारिष्वज्य च राघवः

रामः सुषेणं मुदितः समाभाष्येदम अब्रवीत

11

सशल्यॊ ऽयं महाप्राज्ञः सौमित्रिर मित्रवत्सलः

यथा भवति सुस्वस्थस तथा तवं समुपाचर

विशल्यः करियतां कषिप्रं सौमित्रिः सविभीषणः

12

कृष वानरसैन्यानां शूराणां दरुमयॊधिनाम

ये चान्ये ऽतर च युध्यन्तः सशल्या वरणिनस तथा

ते ऽपि सर्वे परयत्नेन करियन्तां सुखिनस तवया

13

एवम उक्तः स रामेण महात्मा हरियूथपः

लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम

14

स तस्य गन्धम आघ्राय विशल्यः समपद्यत

तदा निर्वेदनश चैव संरूढव्रण एव च

15

विभीषण मुखानां च सुहृदां राघवाज्ञया

सर्ववानरमुख्यानां चिकित्सां स तदाकरॊत

16

ततः परकृतिम आपन्नॊ हृतशल्यॊ गतव्यथः

सौमित्रिर मुदितस तत्र कषणेन विगतज्वरः

17

तथैव रामः पलवगाधिपस तदा; विभीषणश चर्क्षपतिश च जाम्बवान

अवेक्ष्य सौमित्रिम अरॊगम उत्थितं; मुदा ससैन्यः सुचिरं जहर्षिरे

18

अपूजयत कर्म स लक्ष्मणस्य; सुदुष्करं दाशरथिर महात्मा

हृष्टा बभूवुर युधि यूथपेन्द्रा; निशम्य तं शक्रजितं निपातित
ignature press chapter 11| ignature press chapter 11
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 79