Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 8

Book 6. Chapter 8

Book 6
Chapter 8

1

tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ

abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā

2

devadānavagandharvāḥ piśācapatagoragāḥ

na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe

3

sarve pramattā viśvastā vañcitāḥ sma hanūmatā

na hi me jīvato gacchej jīvan sa vanagocara

4

sarvāṃ sāgaraparyantāṃ saśailavanakānanām

karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān

5

rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara

nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam

6

abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ

idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam

7

ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca

śrīmato rākṣasendrasya vānarendrapradharṣaṇam

8

asmin muhūrte hatvaiko nivartiṣyāmi vānarān

praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam

9

tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ

pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam

10

kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā

rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe

11

adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam

āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm

12

kaumbhakarṇis tato vīro nikumbho nāma vīryavān

abravīt paramakurddho rāvaṇaṃ lokarāvaṇam

13

sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ

aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam

14

tato vajrahanur nāma rākṣasaḥ parvatopamaḥ

kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt

15

svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ

eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān

16

svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm

aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam

sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram

1

ततॊ नीलाम्बुदनिभः परहस्तॊ नाम राक्षसः

अब्रवीत पराञ्जलिर वाक्यं शूरः सेनापतिस तदा

2

देवदानवगन्धर्वाः पिशाचपतगॊरगाः

न तवां धर्षयितुं शक्ताः किं पुनर वानरा रणे

3

सर्वे परमत्ता विश्वस्ता वञ्चिताः सम हनूमता

न हि मे जीवतॊ गच्छेज जीवन स वनगॊचरः

4

सर्वां सागरपर्यन्तां सशैलवनकाननाम

करॊम्य अवानरां भूमिम आज्ञापयतु मां भवान

5

रक्षां चैव विधास्यामि वानराद रजनीचर

नागमिष्यति ते दुःखं किं चिद आत्मापराधजम

6

अब्रवीच च सुसंक्रुद्धॊ दुर्मुखॊ नाम राक्षसः

इदं न कषमणीयं हि सर्वेषां नः परधर्षणम

7

अयं परिभवॊ भूयः पुरस्यान्तःपुरस्य च

शरीमतॊ राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम

8

अस्मिन मुहूर्ते हत्वैकॊ निवर्तिष्यामि वानरान

परविष्टान सागरं भीमम अम्बरं वा रसातलम

9

ततॊ ऽबरवीत सुसंक्रुद्धॊ वज्रदंष्ट्रॊ महाबलः

परगृह्य परिघं घॊरं मांसशॊणितरूपितम

10

किं वॊ हनुमता कार्यं कृपणेन तपस्विना

रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे

11

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम

आगमिष्यामि हत्वैकॊ विक्षॊभ्य हरिवाहिनीम

12

कौम्भकर्णिस ततॊ वीरॊ निकुम्भॊ नाम वीर्यवान

अब्रवीत परमकुर्द्धॊ रावणं लॊकरावणम

13

सर्वे भवन्तस तिष्ठन्तु महाराजेन संगताः

अहम एकॊ हनिष्यामि राघवं सहलक्ष्मणम

14

ततॊ वज्रहनुर नाम राक्षसः पर्वतॊपमः

करुद्धः परिलिहन वक्त्रं जिह्वया वाक्यम अब्रवीत

15

सवैरं कुर्वन्तु कार्याणि भवन्तॊ विगतज्वराः

एकॊ ऽहं भक्षयिष्यामि तान सर्वान हरियूथपान

16

सवस्थाः करीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम

अहम एकॊ हनिष्यामि सुग्रीवं सहलक्ष्मणम

साङ्गदं च हनूमन्तं रामं च रणकुञ्जर
utah prophet obama| utah prophet obama
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 8