Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 53

Book 7. Chapter 53

Book 7
Chapter 53

1

bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt

kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi va

2

tathā vadati kākutsthe bhargavo vākyam abravīt

bhayaṃ naḥ śṛu yan mūlaṃ deśasya ca nareśvara

3

pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ

lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsura

4

brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ

suraiś ca paramodāraiḥ prītis tasyātulābhavat

5

sa madhur vīryasaṃpanno dharme ca susamāhitaḥ

bahumānāc ca rudreṇa dattas tasyādbhuto vara

6

ś
laṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham

dadau mahātmā suprīto vākayṃ caitad uvāca ha

7

tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ

prītyā paramayā yukto dadāmy āyudham uttamam

8

yāvat suraiś ca vipraiś ca na virudhyer mahāsura

tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt

9

yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ

taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam

10

evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ

praṇipatya mahādevaṃ vākyam etad uvāca ha

11

bhagavan mama vaṃśasya śūlam etad anuttamam

bhavet tu satataṃ deva surāṇām īśvaro hy asi

12

taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ

pratyuvāca mahādevo naitad evaṃ bhaviṣyati

13

mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā

bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati

14

yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te

avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati

15

evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam

bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham

16

tasya patnī mahābhagā priyā kumbhīnasī hi yā

viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā

17

tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ

bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat

18

taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ

madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt

19

sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam

śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat

20

sa prabhāvena śūlasya daurātmyenātmanas tathā

saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān

21

evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham

śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gati

22

bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā

abhayaṃ yācitā vīra trātāraṃ na ca vidmahe

23

te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam

trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam

tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ

1

बरुवद्भिर एवम ऋषिभिः काकुत्स्थॊ वाक्यम अब्रवीत

किं कार्यं बरूत भवतां भयं नाशयितास्मि वः

2

तथा वदति काकुत्स्थे भर्गवॊ वाक्यम अब्रवीत

भयं नः शृणु यन मूलं देशस्य च नरेश्वर

3

पूर्वं कृतयुगे राम दैतेयः सुमहाबलः

लॊलापुत्रॊ ऽभवज जयेष्ठॊ मधुर नाम महासुरः

4

बरह्मण्यश च शरण्यश च बुद्ध्या च परिनिष्ठितः

सुरैश च परमॊदारैः परीतिस तस्यातुलाभवत

5

स मधुर वीर्यसंपन्नॊ धर्मे च सुसमाहितः

बहुमानाच च रुद्रेण दत्तस तस्याद्भुतॊ वरः

6

शूलं शूलाद विनिष्कृष्य महावीर्यं महाप्रभम

ददौ महात्मा सुप्रीतॊ वाकयं चैतद उवाच ह

7

तवयायम अतुलॊ धर्मॊ मत्प्रसादात कृतः शुभः

परीत्या परमया युक्तॊ ददाम्य आयुधम उत्तमम

8

यावत सुरैश च विप्रैश च न विरुध्येर महासुर

तावच छूलं तवेदं सयाद अन्यथा नाशम आप्नुयात

9

यश च तवाम अभियुञ्जीत युद्धाय विगतज्वरः

तं शूलं भस्मसात कृत्वा पुनर एष्यति ते करम

10

एवं रुद्राद वरं लब्ध्वा भूय एव महासुरः

परणिपत्य महादेवं वाक्यम एतद उवाच ह

11

भगवन मम वंशस्य शूलम एतद अनुत्तमम

भवेत तु सततं देव सुराणाम ईश्वरॊ हय असि

12

तं बरुवाणं मधुं देवः सर्वभूतपतिः शिवः

परत्युवाच महादेवॊ नैतद एवं भविष्यति

13

मा भूत ते विफला बाणी मत्प्रासादकृता शुभा

भवतः पुत्रम एकं तु शूलम एतद गमिष्यति

14

यावत करस्थः शूलॊ ऽयं भविष्यति सुतस्य ते

अवध्यः सर्वभूतानां शूलहस्तॊ भविष्यति

15

एवं मधुवरं लब्ध्वा देवात सुमहद अद्भुतम

भवनं चासुरश्रेष्ठः कारयाम आस सुप्रभम

16

तस्य पत्नी महाभगा परिया कुम्भीनसी हि या

विश्वासयॊर अपत्यं सा हय अनलायां महाप्रभा

17

तस्याः पुत्रॊ महावीर्यॊ लवणॊ नाम दारुणः

बाल्यात परभृति दुष्टात्मा पापान्य एव समाचरत

18

तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः

मधुः स शॊकम आपेदे न चैनं किं चिद अब्रवीत

19

स विहाय इमं लॊकं परविष्टॊ वरुणालयम

शूलं निवेश्य लवणे वरं तस्मै नयवेदयत

20

स परभावेन शूलस्य दौरात्म्येनात्मनस तथा

संतापयति लॊकांस तरीन विशेषेण तु तापसान

21

एवंप्रभावॊ लवणः शूलं चैव तथाविधम

शरुत्वा परमाणं काकुत्स्थं तवं हि नः परमा गतिः

22

बहवः पार्थिवा राम भयार्तैर ऋषिभिः पुरा

अभयं याचिता वीर तरातारं न च विद्महे

23

ते वयं रावणं शरुत्वा हतं सबलवाहनम

तरातारं विद्महे राम नान्यं भुवि नराधिपम

तत परित्रातुम इच्छामॊ लवणाद भयपीडिता
golden verses pythagora| golden verses pythagora
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 53