Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 6

Book 7. Chapter 6

Book 7
Chapter 6

1

tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ

bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram

2

te sametya tu kāmāriṃ tripurāriṃ trilocanam

ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇa

3

sukeśaputrair bhagavan pitāmahavaroddhataiḥ

prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana

4

araṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ

svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat

5

ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham

ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham

6

iti te rākṣasā deva varadānena darpitāḥ

bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ

7

tan no devabhayārtānām abhayaṃ dātum arhasi

aśivaṃ vapur āsthāya jahi daivatakaṇṭakān

8

ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ

sukeśaṃ prati sāpekṣa āha devagaṇān prabhu

9

nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ

kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati

10

evam eva samudyogaṃ puraskṛtya surarṣabhāḥ

gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhu

11

tatas te jayaśabdena pratinandya maheśvaram

viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ

12

aṅkhacakradharaṃ devaṃ praṇamya bahumānya ca

ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ

13

sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ

ākramya varadānena sthānāny apahṛtāni na

14

laṅkā nāma purī durgā trikūṭaśikhare sthitā

tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ

15

sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana

cakrakṛttāsyakamalān nivedaya yamāya vai

16

bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ

nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskara

17

ity evaṃ daivatair ukto devadevo janārdanaḥ

abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha

18

sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam

tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān

19

tān ahaṃ samatikrāntamaryādān rākṣasādhamān

sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ

20

ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā

yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam

21

vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ

śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt

22

amarā ṛṣayaś caiva saṃhatya kila śaṃkaram

asmadvadhaṃ parīpsanta idam ūcus trilocanam

23

sukeśatanayā deva varadānabaloddhatāḥ

bādhante 'smān samudyuktā ghorarūpāḥ pade pade

24

rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate

sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām

25

tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana

rākṣasān huṃkṛtenaiva daha pradahatāṃ vara

26

ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ

śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt

27

avadhyā mama te devāḥ sukeśatanayā raṇe

mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati

28

yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ

haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha

29

harān nāvāpya te kāmaṃ kāmārim abhivādya ca

nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan

30

tato nārāyaṇenoktā devā indrapurogamāḥ

surārīn sūdayiṣyāmi surā bhavata vijvarāḥ

31

devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau

pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam

32

hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām

duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati

33

tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ

ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam

34

svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam

āyur nirāyamaṃ prāptaṃ svadharmaḥ sthāpitaś ca na

35

devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca

jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam

36

nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā

asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati

37

viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara

devānām eva doṣeṇa viṣṇoḥ pracalitaṃ mana

38

tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ

devān eva jighāṃsāmo yebhyo doṣaḥ samutthita

39

iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ

udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te

yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva

40

syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ

kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamai

41

makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ

siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api

42

tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ

prayātā devalokāya yoddhuṃ daivataśatrava

43

laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha

bhūtāni bhayadarśīni vimanaskāni sarvaśa

44

bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ

utpātā rākṣasendrāṇām abhāvāyotthitā drutam

45

asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca

velāṃ samudro 'py utkrāntaś calante cācalottamāḥ

46

aṭṭahāsān vimuñcanto ghananādasamasvanān

bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśa

47

gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ

rākṣasānām upari vai bhramate kālacakravat

48

tān acintyamahotpātān rākṣasā balagarvitāḥ

yanty eva na nivartante mṛtyupāśāvapāśitāḥ

49

mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ

san puraḥsarās teṣāṃ kratūnām iva pāvakāḥ

50

mālyavantaṃ tu te sarve mālyavantam ivācalam

niśācarā āśrayante dhātāram iva dehina

51

tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam

jayepsayā devalokaṃ yayau mālī vaśe sthitam

52

rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ

devadūtād upaśutya dadhre yuddhe tato mana

53

sa devasiddharṣimahoragaiś ca; gandharvamukhyāpsarasopagītaḥ

samāsasādāmaraśatrusainyaṃ; cakrāsisīrapravarādidhārī

54

suparṇapakṣānilanunnapakṣaṃ; bhramatpatākaṃ pravikīrṇaśastram

cacāla tad rākṣasarājasainyaṃ; calopalo nīla ivācalendra

55

tatha śitaiḥ śoṇitamāṃsarūṣitair; yugāntavaiśvānaratulyavigrahaiḥ

niśācarāḥ saṃparivārya mādhavaṃ; varāyudhair nirbibhiduḥ sahasraśa

1

तैर वध्यमाना देवाश च ऋषयश च तपॊधनाः

भयार्ताः शरणं जग्मुर देवदेवं महेश्वरम

2

ते समेत्य तु कामारिं तरिपुरारिं तरिलॊचनम

ऊचुः पराञ्जलयॊ देवा भयगद्गदभाषिणः

3

सुकेशपुत्रैर भगवन पितामहवरॊद्धतैः

परजाध्यक्ष परजाः सर्वा बाध्यन्ते रिपुबाधन

4

शरण्यान्य अशरण्यानि आश्रमाणि कृतानि नः

सवर्गाच च चयावितः शक्रः सवर्गे करीडन्ति शक्रवत

5

अहं विष्णुर अहं रुद्रॊ बरह्माहं देवराड अहम

अहं यमॊ ऽहं वरुणश चन्द्रॊ ऽहं रविर अप्य अहम

6

इति ते राक्षसा देव वरदानेन दर्पिताः

बाधन्ते समरॊद्धर्षा ये च तेषां पुरःसराः

7

तन नॊ देवभयार्तानाम अभयं दातुम अर्हसि

अशिवं वपुर आस्थाय जहि दैवतकण्टकान

8

इत्य उक्तस तु सुरैः सर्वैः कपर्दी नीललॊहितः

सुकेशं परति सापेक्ष आह देवगणान परभुः

9

नाहं तान निहनिष्यामि अवध्या मम ते ऽसुराः

किं तु मन्त्रं परदास्यामि यॊ वै तान निहनिष्यति

10

एवम एव समुद्यॊगं पुरस्कृत्य सुरर्षभाः

गच्छन्तु शरणं विष्णुं हनिष्यति स तान परभुः

11

ततस ते जयशब्देन परतिनन्द्य महेश्वरम

विष्णॊः समीपम आजग्मुर निशाचरभयार्दिताः

12

शङ्खचक्रधरं देवं परणम्य बहुमान्य च

ऊचुः संभ्रान्तवद वाक्यं सुकेशतनयार्दिताः

13

सुकेशतनयैर देवत्रिभिस तरेताग्निसंनिभैः

आक्रम्य वरदानेन सथानान्य अपहृतानि नः

14

लङ्का नाम पुरी दुर्गा तरिकूटशिखरे सथिता

तत्र सथिताः परबाधन्ते सर्वान नः कषणदाचराः

15

स तवम अस्मत्प्रियार्थं तु जहि तान मधुसूदन

चक्रकृत्तास्यकमलान निवेदय यमाय वै

16

भयेष्व अभयदॊ ऽसमाकं नान्यॊ ऽसति भवता समः

नुद तवं नॊ भयं देव नीहारम इव भास्करः

17

इत्य एवं दैवतैर उक्तॊ देवदेवॊ जनार्दनः

अभयं भयदॊ ऽरीणां दत्त्वा देवान उवाच ह

18

सुकेशं राक्षसं जाने ईशान वरदर्पितम

तांश चास्य तनयाञ जाने येषां जयेष्ठः स माल्यवान

19

तान अहं समतिक्रान्तमर्यादान राक्षसाधमान

सूदयिष्यामि संग्रामे सुरा भवत विज्वराः

20

इत्य उक्तास ते सुराः सर्वे विष्णुना परभविष्णुना

यथा वासं ययुर हृष्टाः परशमन्तॊ जनार्दनम

21

विबुधानां समुद्यॊगं माल्यवान स निशाचरः

शरुत्वा तौ भरातरौ वीराव इदं वचनम अब्रवीत

22

अमरा ऋषयश चैव संहत्य किल शंकरम

अस्मद्वधं परीप्सन्त इदम ऊचुस तरिलॊचनम

23

सुकेशतनया देव वरदानबलॊद्धताः

बाधन्ते ऽसमान समुद्युक्ता घॊररूपाः पदे पदे

24

राक्षसैर अभिभूताः सम न शक्ताः सम उमापते

सवेषु वेश्मसु संस्थातुं भयात तेषां दुरात्मनाम

25

तद अस्माकं हितार्थे तवं जहि तांस तांस तरिलॊचन

राक्षसान हुंकृतेनैव दह परदहतां वर

26

इत्य एवं तरिदशैर उक्तॊ निशम्यान्धकसूदनः

शिरः करं च धुन्वान इदं वचनम अब्रवीत

27

अवध्या मम ते देवाः सुकेशतनया रणे

मन्त्रं तु वः परदास्यामि यॊ वै तान निहनिष्यति

28

यः स चक्रगदापाणिः पीतवासा जनार्दनः

हनिष्यति स तान युद्धे शरणं तं परपद्यथ

29

हरान नावाप्य ते कामं कामारिम अभिवाद्य च

नारायणालयं पराप्तास तस्मै सर्वं नयवेदयन

30

ततॊ नारायणेनॊक्ता देवा इन्द्रपुरॊगमाः

सुरारीन सूदयिष्यामि सुरा भवत विज्वराः

31

देवानां भयभीतानां हरिणा राक्षसर्षभौ

परतिज्ञातॊ वधॊ ऽसमाकं तच चिन्तयथ यत कषमम

32

हिरण्यकशिपॊर मृत्युर अन्येषां च सुरद्विषाम

दुःखं नारायणं जेतुं यॊ नॊ हन्तुम अभीप्सति

33

ततः सुमाली माली च शरुत्वा माल्यवतॊ वचः

ऊचतुर भरातरं जयेष्ठं भगांशाव इव वासवम

34

सवधीतं दत्तम इष्टं च ऐश्वर्यं परिपालितम

आयुर निरायमं पराप्तं सवधर्मः सथापितश च नः

35

देवसागरम अक्षॊभ्यं शस्त्रौघैः परविगाह्य च

जिता देवा रणे नित्यं न नॊ मृत्युकृतं भयम

36

नारायणश च रुद्रश च शक्रश चापि यमस तथा

अस्माकं परमुखे सथातुं सर्व एव हि बिभ्यति

37

विष्णॊर दॊषश च नास्त्य अत्र कारणं राक्षसेश्वर

देवानाम एव दॊषेण विष्णॊः परचलितं मनः

38

तस्माद अद्य समुद्युक्ताः सर्वसैन्यसमावृताः

देवान एव जिघांसामॊ येभ्यॊ दॊषः समुत्थितः

39

इति माली सुमाली च माल्यवान अग्रजः परभुः

उद्यॊगं घॊषयित्वाथ राक्षसाः सर्व एव ते

युद्धाय निर्ययुः करुद्धा जम्भवृत्रबला इव

40

सयन्दनैर वारणेन्द्रैश च हयैश च गिरिसंनिभैः

खरैर गॊभिर अथॊष्ट्रैश च शिंशुमारैर भुजं गमैः

41

मकरैः कच्छपैर मीनैर विहंगैर गरुडॊपमैः

सिंहैर वयाघ्रैर वराहैश च सृमरैश चमरैर अपि

42

तयक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः

परयाता देवलॊकाय यॊद्धुं दैवतशत्रवः

43

लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्य अथ

भूतानि भयदर्शीनि विमनस्कानि सर्वशः

44

भौमास तथान्तरिक्षाश च कालाज्ञप्ता भयावहाः

उत्पाता राक्षसेन्द्राणाम अभावायॊत्थिता दरुतम

45

अस्थीनि मेघा वर्षन्ति उष्णं शॊणितम एव च

वेलां समुद्रॊ ऽपय उत्क्रान्तश चलन्ते चाचलॊत्तमाः

46

अट्टहासान विमुञ्चन्तॊ घननादसमस्वनान

भूताः परिपतन्ति सम नृत्यमानाः सहस्रशः

47

गृध्रचक्रं महच चापि जवलनॊद्गारिभिर मुखैः

राक्षसानाम उपरि वै भरमते कालचक्रवत

48

तान अचिन्त्यमहॊत्पातान राक्षसा बलगर्विताः

यन्त्य एव न निवर्तन्ते मृत्युपाशावपाशिताः

49

माल्यवांश च सुमाली च माली च रजनीचराः

आसन पुरःसरास तेषां करतूनाम इव पावकाः

50

माल्यवन्तं तु ते सर्वे माल्यवन्तम इवाचलम

निशाचरा आश्रयन्ते धातारम इव देहिनः

51

तद बलं राक्षसेन्द्राणां महाभ्रघननादितम

जयेप्सया देवलॊकं ययौ माली वशे सथितम

52

राक्षसानां समुद्यॊगं तं तु नारायणः परभुः

देवदूताद उपशुत्य दध्रे युद्धे ततॊ मनः

53

स देवसिद्धर्षिमहॊरगैश च; गन्धर्वमुख्याप्सरसॊपगीतः

समाससादामरशत्रुसैन्यं; चक्रासिसीरप्रवरादिधारी

54

सुपर्णपक्षानिलनुन्नपक्षं; भरमत्पताकं परविकीर्णशस्त्रम

चचाल तद राक्षसराजसैन्यं; चलॊपलॊ नील इवाचलेन्द्रः

55

तथ शितैः शॊणितमांसरूषितैर; युगान्तवैश्वानरतुल्यविग्रहैः

निशाचराः संपरिवार्य माधवं; वरायुधैर निर्बिभिदुः सहस्रश
poems by yearn hong choi| poems by sappho
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 6