Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 82

Book 7. Chapter 82

Book 7
Chapter 82

1

etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ

lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vaca

2

vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam

dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān

3

etān sarvān samāhūya mantrayitvā ca lakṣmaṇa

hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā

4

tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ

dvijān sarvān samāhūya darśayām āsa rāghavam

5

te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam

rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan

6

prāñjalis tu tato bhūtvā rāghavo dvijasāttamān

uvāca dharmasaṃyuktam aśvamedhāśritaṃ vaca

7

sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam

aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā

8

vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt

preṣayasva mahābāho sugrīvāya mahātmane

9

ś
ghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ

sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam

10

vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ

aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikrama

11

rājānaś ca naravyāghra ye me priyacikīrṣavaḥ

sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām

12

deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ

nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa

13

ayaś cā mahābāho āhūyantāṃ tapodhanāḥ

deśāntaragatā ye ca sadārāś ca maharṣaya

14

yajñavāṭaś ca sumahān gomatyā naimiṣe vane

ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam

15

ataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām

ayutaṃ tilamudgasya prayātv agre mahābala

16

suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ

agrato bharataḥ kṛtvā gacchatv agre mahāmati

17

antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān

naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān

18

karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān

mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca

19

kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi

agrato bharataḥ kṛtvā gacchatv agre mahāmati

1

एतद आख्याय काकुत्स्थॊ भरातृह्याम अमितप्रभः

लक्ष्मणं पुनार एवाह धर्मयुक्तम इदं वचः

2

वसिष्ठं वामदेवं च जाबालिम अथ कश्यपम

दविजांश च सर्वप्रवरान अश्वमेधपुरस्कृतान

3

एतान सर्वान समाहूय मन्त्रयित्वा च लक्ष्मण

हयं लक्ष्मणसंपन्नं विमॊक्ष्यामि समाधिना

4

तद वाक्यं राघवेणॊक्तं शरुत्वा तवरितविक्रमः

दविजान सर्वान समाहूय दर्शयाम आस राघवम

5

ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम

राघवं सुदुराधर्षम आशीर्भिः समपूजयन

6

पराञ्जलिस तु ततॊ भूत्वा राघवॊ दविजसात्तमान

उवाच धर्मसंयुक्तम अश्वमेधाश्रितं वचः

7

स तेषां दविजमुख्यानां वाक्यम अद्भुतदर्शनम

अश्वमेधाश्रितं शरुत्वा भृशं परीतॊ ऽभवत तदा

8

विज्ञाय तु मतं तेषां रामॊ लक्ष्मणम अब्रवीत

परेषयस्व महाबाहॊ सुग्रीवाय महात्मने

9

शीघ्रं महद्भिर हरिभिर बहिभिश च तदाश्रयैः

सार्धम आगच्छ भद्रं ते अनुभॊक्तुं मखॊत्तमम

10

विभीषणश च रक्षॊभिः कामगैर बहुभिर वृतः

अश्वमेधं महाबाहुः पराप्नॊतु लघुविक्रमः

11

राजानश च नरव्याघ्र ये मे परियचिकीर्षवः

सानुगाः कषिप्रम आयान्तु यज्ञभूमिम अनुत्तमाम

12

देशान्तरगता ये च दविजा धर्मपरायणाः

निमन्त्रयस्व तान सर्वान अश्वमेधाय लक्ष्मण

13

ऋषयश चा महाबाहॊ आहूयन्तां तपॊधनाः

देशान्तरगता ये च सदाराश च महर्षयः

14

यज्ञवाटश च सुमहान गॊमत्या नैमिषे वने

आज्ञाप्यतां महाबाहॊ तद धि पुण्यम अनुत्तमम

15

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम

अयुतं तिलमुद्गस्य परयात्व अग्रे महाबल

16

सुवर्णकॊट्यॊ बहुला हिरण्यस्य शतॊत्तराः

अग्रतॊ भरतः कृत्वा गच्छत्व अग्रे महामतिः

17

अन्तरापणवीथ्यश च सर्वांश च नटनर्तकान

नैगमान बालवृद्धांश च दविजांश च सुसमाहितान

18

कर्मान्तिकांश च कुशलाञ शिल्पिनश च सुपण्डितान

मातरश चैव मे सर्वाः कुमारान्तःपुराणि च

19

काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि

अग्रतॊ भरतः कृत्वा गच्छत्व अग्रे महामति
10251 ctg| ca ins c 10350
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 82