Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 95

Book 7. Chapter 95

Book 7
Chapter 95

1

tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ

rāmasya darśanākāṅkṣī rājadvāram upāgamat

2

so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ

rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate

3

munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā

abhivādya mahātmānaṃ vākyam etad uvāca ha

4

kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham

vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām

5

tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ

uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā

6

asmin kṣaṇe māṃ saumitre rāmāya prativedaya

viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā

7

bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ

na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi

8

tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ

cintayām āsa manasā tasya vākyasya niścayam

9

ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam

iti buddhyā viniścitya rāghavāya nyavedayat

10

lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca

niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha

11

so 'bhivādya mahātmānaṃ jvalantam iva tejasā

kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata

12

tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ

pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala

13

adya varṣasahasrasya samāptir mama rāghava

so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha

14

tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ

bhojanaṃ munimukhyāya yathāsiddham upāharat

15

sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam

sādhu rāmeti saṃbhāṣya svam āśramam upāgamat

16

tasmin gate mahātejā rāghavaḥ prītamānasaḥ

saṃsmṛtya kālavākyāni tato duḥkham upeyivān

17

duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam

avānmukho dīnamanā vyāhartuṃ na śaśāka ha

18

tato buddhyā viniścitya kālavākyāni rāghavaḥ

naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ

1

तथा तयॊः कथयतॊर दुर्वासा भगवान ऋषिः

रामस्य दर्शनाकाङ्क्षी राजद्वारम उपागमत

2

सॊ ऽभिगम्य च सौमित्रिम उवाच ऋषिसत्तमः

रामं दर्शय मे शीघ्रं पुरा मे ऽरथॊ ऽतिवर्तते

3

मुनेस तु भाषितं शरुत्वा लक्ष्मणः परवीरहा

अभिवाद्य महात्मानं वाक्यम एतद उवाच ह

4

किं कार्यं बरूहि भगवन कॊ वार्थः किं करॊम्य अहम

वयग्रॊ हि राघवॊ बरह्मन मुहूर्तं वा परतीक्षताम

5

तच छरुत्वा ऋषिशार्दूलः करॊधेन कलुषीकृतः

उवाच लक्ष्मणं वाक्यं निर्दहन्न इव चक्षुषा

6

अस्मिन कषणे मां सौमित्रे रामाय परतिवेदय

विषयं तवां पुरं चैव शपिष्ये राघवं तथा

7

भरतं चैव सौमित्रे युष्माकं या च संततिः

न हि शक्ष्याम्य अहं भूयॊ मन्युं धारयितुं हृदि

8

तच छरुत्वा घॊरसंकाशं वाक्यं तस्य महात्मनः

चिन्तयाम आस मनसा तस्य वाक्यस्य निश्चयम

9

एकस्य मरणं मे ऽसतु मा भूत सर्वविनाशनम

इति बुद्ध्या विनिश्चित्य राघवाय नयवेदयत

10

लक्ष्मणस्य वचः शरुत्वा रामः कालं विसृज्य च

निष्पत्य तवरितं राजा अत्रेः पुत्रं ददर्श ह

11

सॊ ऽभिवाद्य महात्मानं जवलन्तम इव तेजसा

किं कार्यम इति काकुत्स्थः कृताञ्जलिर अभाषत

12

तद वाक्यं राघवेण्णॊक्तं शरुत्वा मुनिवरः परभुः

परत्याह रामं दुर्वासाः शरूयतां धर्मवत्सल

13

अद्य वर्षसहस्रस्य समाप्तिर मम राघव

सॊ ऽहं भॊजनम इच्छामि यथासिद्धं तवानघ

14

तच छरुत्वा वचनं रामॊ हर्षेण महतान्वितः

भॊजनं मुनिमुख्याय यथासिद्धम उपाहरत

15

स तु भुक्त्वा मुनिश्रेष्ठस तद अन्नम अमृतॊपमम

साधु रामेति संभाष्य सवम आश्रमम उपागमत

16

तस्मिन गते महातेजा राघवः परीतमानसः

संस्मृत्य कालवाक्यानि ततॊ दुःखम उपेयिवान

17

दुःखेन च सुसंतप्तः समृत्वा तद घॊरदर्शनम

अवान्मुखॊ दीनमना वयाहर्तुं न शशाक ह

18

ततॊ बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः

नैतद अस्तीति चॊक्त्वा स तूष्णीम आसीन महायशा
welsh local authoritie| includes bibliographical references and
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 95