Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 96

Book 7. Chapter 96

Book 7
Chapter 96

1

avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam

rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt

2

na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi

pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī

3

jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya

hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ

4

yadi prītir mahārāja yady anugrāhyatā mayi

jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava

5

lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ

mantriṇaḥ samupānīya tathaiva ca purodhasa

6

abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ

durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca

7

tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata

vasiṣṭhas tu mahātejā vākyam etad uvāca ha

8

dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam

lakṣmaṇena viyogaś ca tava rāma mahāyaśa

9

tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ

vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet

10

tato dharme vinaṣṭe tu trailokye sacarācaram

sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśaya

11

sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam

lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha

12

teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam

śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt

13

visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ

tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam

14

rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ

lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha

15

sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ

nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha

16

anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ

devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā

17

adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam

pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha

18

tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ

hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha

1

अवाङ्मुखम अथॊ दीनं दृष्ट्वा सॊमम इवाप्लुतम

राघवं लक्ष्मणॊ वाक्यं हृष्टॊ मधुरम अब्रवीत

2

न संतापं महाबाहॊ मदर्थं कर्तुम अर्हसि

पूर्वनिर्माणबद्धा हि कालस्य गतिर ईदृशी

3

जहि मां सौम्य विस्रब्दः परतिज्ञां परिपालय

हीनप्रतिज्ञाः काकुत्स्थ परयान्ति नरकं नराः

4

यदि परीतिर महाराज यद्य अनुग्राह्यता मयि

जहि मां निर्विशङ्कस तवं धर्मं वर्धय राघव

5

लक्ष्मणेन तथॊक्तस तु रामः परचलितेन्द्रियः

मन्त्रिणः समुपानीय तथैव च पुरॊधसं

6

अब्रवीच च यथावृत्तं तेषां मध्ये नराधिपः

दुर्वासॊऽभिगमं चैव परतिज्ञां तापसस्य च

7

तच छरुत्वा मन्त्रिणः सर्वे सॊपाध्यायाः समासत

वसिष्ठस तु महातेजा वाक्यम एतद उवाच ह

8

दृष्टम एतन महाबाहॊ कषयं ते लॊमहर्षणम

लक्ष्मणेन वियॊगश च तव राम महायशः

9

तयजैनं बलवान कालॊ मा परतिज्ञां वृथा कृथाः

विनष्टायां परतिज्ञायां धर्मॊ हि विलयं वरजेत

10

ततॊ धर्मे विनष्टे तु तरैलॊक्ये सचराचरम

सदेवर्षिगणं सर्वं विनश्येत न संशयः

11

स तवं पुरुषशार्दूल तरैलॊक्यस्याभिपालनम

लक्ष्मणस्य वधेनाद्य जगत सवस्थं कुरुष्व ह

12

तेषां तत समवेतानां वाक्यं धर्मार्थसंहितम

शरुत्वा परिषदॊ मध्ये रामॊ लक्ष्मणम अब्रवीत

13

विसर्जये तवां सौमित्रे मा भूद धर्मविपर्ययः

तयागॊ वधॊ वा विहितः साधूनाम उभयं समम

14

रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः

लक्ष्मणस तवरितः परायात सवगृहं न विवेश ह

15

स गत्वा सरयूतीरम उपस्पृश्य कृताञ्जलिः

निगृह्य सर्वस्रॊतांसि निःश्वासं न मुमॊच ह

16

अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरॊगणाः

देवाः सर्षिगणाः सर्वे पुष्पैर अवकिरंस तदा

17

अदृश्यं सर्वम अनुजैः सशरीरं महाबलम

परगृह्य लक्ष्मणं शक्रॊ दिवं संप्रविवेश ह

18

ततॊ विष्णॊश चतुर्भागम आगतं सुरसत्तमाः

हृष्टाः परमुदिताः सर्वे ऽपूजयन ऋषिभिः स
rig veda sama veda yajur veda| rig veda agni
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 96