Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 163

Rig Veda Book 1. Hymn 163

Rig Veda Book 1 Hymn 163

यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात

शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन

यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत

गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट

असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन

असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि

तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे

उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम

इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना

अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः

आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम

शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि

अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः

यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः

अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम

अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते

हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत

देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत

ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः

हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः

तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान

तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति

उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः

अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः

उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च

अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि


yadakrandaḥ prathamaṃ jāyamāna udyan samudrāduta vā purīṣāt

śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan

yamena dattaṃ trita enamāyunaghindra eṇaṃ prathamo adhyatiṣṭhat

ghandharvo asya raśanāmaghṛbhṇāt sūrādaśvaṃ vasavo nirataṣṭa

asi yamo asyādityo arvannasi trito ghuhyena vratena

asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni

trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre

uteva me varuṇaścantsyarvan yatrā ta āhuḥ paramaṃ janitram

imā te vājinnavamārjanānīmā śaphānāṃ saniturnidhānā

atrā te bhadrā raśanā apaśyaṃ ṛtasya yā abhirakṣantighopāḥ

tmānaṃ te manasārādajānāmavo divā patayantaṃ pataṃgham

śiro apaśyaṃ pathibhiḥ sughebhirareṇubhirjehamānaṃ patatri

atrā te rūpamuttamamapaśyaṃ jighīṣamāṇamiṣa ā padeghoḥ

yadā te marto anu bhoghamānaḷ ādid ghrasiṣṭha oṣadhīrajīgha


anu tvā ratho anu maryo arvannanu ghāvo.anu bhaghaḥ kanīnām

anu vrātāsastava sakhyamīyuranu devā mamire vīryaṃ te

hiraṇyaśṛṅgho.ayo asya pādā manojavā avara indra āsīt

devā idasya haviradyamāyan yo arvantaṃ prathamo adhyatiṣṭhat

īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ


haṃsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ


tava śarīraṃ patayiṣṇvarvan tava cittaṃ vāta iva dhrajīmān

tava śṛṅghāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti

upa prāghācchasanaṃ vājyarvā devadrīcā manasā dīdhyānaḥ

ajaḥ puro nīyate nābhirasyānu paścāt kavayo yantirebhāḥ


upa prāghāt paramaṃ yat sadhasthamarvānachā pitaraṃ mātaraṃ ca

adyā devāñ juṣṭatamo hi ghamyā athā śāste dāśuṣe vāryāṇi
2 esdras 8 50| 2 esdras 8 50
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 163