Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 32

Rig Veda Book 1. Hymn 32

Rig Veda Book 1 Hymn 32

इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री

अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम

अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष

वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः

वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य

आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम

यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः

आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से

अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन

सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः

अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम

नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः

अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान

वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः

नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः

याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव

नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार

उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः

अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम

वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः

दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः

अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार

अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः

अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून

नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च

इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये

अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत

नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि

इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः

सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव


indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī

ahannahimanvapastatarda pra vakṣaṇā abhinat parvatānām

ahannahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa

vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jaghmurāpa


vṛṣāyamāṇo.avṛṇīta somaṃ trikadrukeṣvapibat sutasya

āsāyakaṃ maghavādatta vajramahannenaṃ prathamajāmahīnām

yadindrāhan prathamajāmahīnāmān māyināmamināḥ prota māyāḥ

t sūryaṃ janayan dyāmuṣāsaṃ tādītnāśatruṃ na kilā vivitse

ahan vṛtraṃ vṛtrataraṃ vyaṃsamindro vajreṇa mahatā vadhena

skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ


ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādhaṃ ṛjīṣam

nātārīdasya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣaindraśatru


apādahasto apṛtanyadindramāsya vajramadhi sānau jaghāna

vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyasta


nadaṃ na bhinnamamuyā śayānaṃ mano ruhāṇā ati yantyāpaḥ

yāścid vṛtro mahinā paryatiṣṭhat tāsāmahiḥ patsutaḥśīrbabhūva

nīcāvayā abhavad vṛtraputrendro asyā ava vadharjabhāra

uttarā sūradharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenu


atiṣṭhantīnāmaniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃśarīram

vṛtrasya niṇyaṃ vi carantyāpo dīrghaṃ tama āśayadindraśatru


dāsapatnīrahighopā atiṣṭhan niruddhā āpaḥ paṇineva ghāvaḥ

apāṃ bilamapihitaṃ yadāsīd vṛtraṃ jaghanvānapatad vavāra

aśvyo vāro abhavastadindra sṛke yat tvā pratyahan deva ekaḥ

ajayo ghā ajayaḥ śūra somamavāsṛjaḥ sartave sapta sindhūn

nāsmai vidyun na tanyatuḥ siṣedha na yāṃ mihamakirad dhrāduniṃ ca

indraśca yad yuyudhāte ahiścotāparībhyo maghavā vi jighye

aheryātāraṃ kamapaśya indra hṛdi yat te jaghnuṣo bhīraghachat

nava ca yan navatiṃ ca sravantīḥ śyeno na bhītoataro rajāṃsi

indro yāto.avasitasya rājā śamasya ca śṛṅghiṇo vajrabāhuḥ

sedu rājā kṣayati carṣaṇīnāmarān na nemiḥ pari tā babhūva
ixth grade geography chapter 3| ixth grade geography chapter 3
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 32