Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 36

Rig Veda Book 1. Hymn 36

Rig Veda Book 1 Hymn 36

पर वो यह्वं पुरूणां विशां देवयतीनाम

अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते

जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते

स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य

पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम

महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः

देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते

विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः

मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि

तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत

तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः

सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या

तं घेमित्था नमस्विन उप सवराजमासते

होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः

घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे

भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु

सं सीदस्व महानसि शोचस्व देववीतमः

वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम

यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन

यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः

यमग्निं मेध्यातिथिः कण्व ईध रतादधि

तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि

रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम

तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता

ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे

ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह

कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः

पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः

पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य

घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक

यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत

अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम

अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम

अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे

अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः

नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते

दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः

तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये

रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह


pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām

aghniṃ sūktebhirvacobhirīmahe yaṃ sīmidanya īḷate

janāso aghniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te

sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya

pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam

mahaste sato vi carantyarcayo divi spṛśanti bhānava


devāsastvā varuṇo mitro aryamā saṃ dūtaṃ pratnamindhate

viśvaṃ so aghne jayati tvayā dhanaṃ yaste dadāśa martya


mandro hotā ghṛhapatiraghne dūto viśāmasi

tve viśvā saṃghatāni vratā dhruvā yāni devā akṛṇvata

tve idaghne subhaghe yaviṣṭhya viśvamā hūyate haviḥ

satvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā

taṃ ghemitthā namasvina upa svarājamāsate

hotrābhiraghniṃ manuṣaḥ samindhate titirvāṃso ati sridha


ghnanto vṛtramataran rodasī apa uru kṣayāya cakrire

bhuvat kaṇve vṛṣā dyumnyāhutaḥ krandadaśvo ghaviṣṭiṣu

saṃ sīdasva mahānasi śocasva devavītamaḥ

vi dhūmamaghne aruṣaṃ miyedhya sṛja praśasta darśatam

yaṃ tvā devāso manave dadhuriha yajiṣṭhaṃ havyavāhana

yaṃ kaṇvo medhyātithirdhanaspṛtaṃ yaṃ vṛṣā yamupastuta


yamaghniṃ medhyātithiḥ kaṇva īdha ṛtādadhi

tasya preṣo dīdiyustamimā ṛcastamaghniṃ vardhayāmasi

rāyas pūrdhi svadhāvo.asti hi te.aghne deveṣvāpyam

tvaṃvājasya śrutyasya rājasi sa no mṛḷa mahānasi

ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā

rdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe

ūrdhvo naḥ pāhyaṃhaso ni ketunā viśvaṃ samatriṇaṃ daha

kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duva


pāhi no aghne rakṣasaḥ pāhi dhūrterarāvṇaḥ

pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya

ghaneva viṣvagh vi jahyarāvṇastapurjambha yo asmadhruk

yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata

aghnirvavne suvīryamaghniḥ kaṇvāya saubhagham

aghniḥ prāvan mitrota medhyātithimaghniḥ sātā upastutam

aghninā turvaśaṃ yaduṃ parāvata ughrādevaṃ havāmahe

aghnirnayan navavāstvaṃ bṛhadrathaṃ turvītiṃ dasyave saha


ni tvāmaghne manurdadhe jyotirjanāya śaśvate

dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭaya


tveṣāso aghneramavanto arcayo bhīmāso na pratītaye

rakṣasvinaḥ sadamid yātumāvato viśvaṃ samatriṇaṃ daha
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 36