Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 83

Rig Veda Book 1. Hymn 83

Rig Veda Book 1 Hymn 83

अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः

तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः

आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः

पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव

अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः

असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते

आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया

सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः

यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि

आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे

बर्हिर्वा यत सवपत्याय वर्ज्यते.अर्को वा शलोकमाघोषतेदिवि

गरावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति


aśvāvati prathamo ghoṣu ghachati suprāvīrindra martyastavotibhiḥ

tamit pṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasa

po na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ

prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva

adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ

asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate

ādaṅghirāḥ prathamaṃ dadhire vaya iddhāghnayaḥ śamyā yesukṛtyayā

sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ ghomantamā paśuṃ nara


yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapāvena ājani

ā ghā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe

barhirvā yat svapatyāya vṛjyate.arko vā ślokamāghoṣatedivi

ghrāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati
karna parva mahabharata| karna parva mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 83