Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 87

Rig Veda Book 1. Hymn 87

Rig Veda Book 1 Hymn 87

परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः

जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः

उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा

शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते

परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे

ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः

स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः

असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः

पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा

यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे

शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः

ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः


pratvakṣasaḥ pratavaso virapśino.anānatā avithurā ṛjīṣiṇaḥ

juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhi


upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā

cotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate

praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yad dha yuñjate śubhe

te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayaṃ mahitvaṃ panayanta dhūtaya


sa hi svasṛt pṛṣadaśvo yuvā ghaṇo.ayā īśānastaviṣībhirāvṛtaḥ

asi satya ṛṇayāvānedyo.asyā dhiyaḥ prāvitāthā vṛṣā ghaṇa


pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jighāti cakṣasā

yadīmindraṃ śamy ṛkvāṇa āśatādin nāmāni yajñiyāni dadhire

śriyase kaṃ bhānubhiḥ saṃ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ

te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ
mythology fairy| mythology fairy
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 87