Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 104

Rig Veda Book 10. Hymn 104

Rig Veda Book 10 Hymn 104

असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम

तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य

अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व

मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः

परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम

इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः

ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः

परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः

परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः

मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः

उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य

इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः

सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम

उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त

सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित

नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः

अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः

इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः

वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे

आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः

शुनं हुवेम मघवानमिन्द्रं...


asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñamupa yāhitūyam

tubhyaṃ ghiro vipravīrā iyānā dadhanvira indrapibā sutasya

apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharampṛṇasva

mimikṣuryamadraya indra tubhyaṃ tebhirvardhasvamadamukthavāha


proghrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasyaharyaśva tubhyam

indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā ghṛṇāna

tī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ


prajāvadindra manuṣo duroṇe tasthurghṛṇantaḥsadhamādyāsa


praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururucojanāsaḥ

maṃhiṣṭhāmūtiṃ vitire dadhānā stotāraindra tava sūnṛtābhi


upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya

indra tvā yajñaḥ kṣamamāṇamānaḍ dāśvānasyadhvarasya praketa


sahasravājamabhimātiṣāhaṃ suteraṇaṃ maghavānaṃ suvṛktim

upa bhūṣanti ghiro apratītamindraṃ namasyā jarituḥpananta

saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indrapūrbhit

navatiṃ srotyā nava ca sravantīrdevebhyo ghātummanuṣe ca vinda


apo mahīrabhiśasteramuñco.ajāgharāsvadhi deva ekaḥ

indra yāstvaṃ vṛtratūrye cakartha tābhirviśvāyustanvaṃ pupuṣyāḥ


vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe

ārdayad vṛtramakṛṇodu lokaṃ sasāhe śakraḥpṛtanā abhiṣṭi

unaṃ huvema maghavānamindraṃ...
trange case of charles dexter ward| the case of charles dexter ward
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 104