Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 131

Rig Veda Book 10. Hymn 131

Rig Veda Book 10 Hymn 131

अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व

अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम

कुविदङग यवमन्तो यवं चिद यथा दान्त्यनुपूर्वंवियूय

इहेहैषां कर्णुहि भोजनानि ये बर्हिषोनमोव्र्क्तिं न जग्मुः

नहि सथूर्य रतुथा यातमस्ति नोत शरवो विविदेसंगमेषु

गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणं वाजयन्तः

युवं सुराममश्विना नमुचावासुरे सचा

विपिपानाशुभस पती इन्द्रं कर्मस्वावतम

पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः

यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक

इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतुविश्ववेदाः

बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्यपतयः सयाम

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम

स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु


apa prāca indra viśvānamitrānapāpāco abhibhūte nudasva

apodīco apa śūrādharāca urau yathā tava śarmanmadema

kuvidaṅgha yavamanto yavaṃ cid yathā dāntyanupūrvaṃviyūya

ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣonamovṛktiṃ na jaghmu


nahi sthūry ṛtuthā yātamasti nota śravo vividesaṃghameṣu

ghavyanta indraṃ sakhyāya viprā aśvāyantovṛṣaṇaṃ vājayanta


yuvaṃ surāmamaśvinā namucāvāsure sacā

vipipānāśubhas patī indraṃ karmasvāvatam

putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ

yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatītvā maghavannabhiṣṇak

indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatuviśvavedāḥ


bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasyapatayaḥ syāma

tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma

sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu
days inn deccan| days inn deccan
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 131