Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 150

Rig Veda Book 10. Hymn 150

Rig Veda Book 10 Hymn 150

समिद्धश्चित समिध्यसे देवेभ्यो हव्यवाहन

आदित्यैरुद्रैर्वसुभिर्न आ गहि मर्ळीकाय न आ गहि

इमं यज्ञमिदं वचो जुजुषाण उपागहि

मर्तासस्त्वासमिधान हवामहे मर्ळीकाय हवामहे

तवामु जातवेदसं विश्ववारं गर्णे धिया

अग्ने देवाना वह नः परियव्रतान मर्ळीकाय परियव्रतान

अग्निर्देवो देवानामभवत पुरोहितो.अग्निं मनुष्या रषयःसमीधिरे

अग्निं महो धनसातावहं हुवे मर्ळीकन्धनसातये

अग्निरत्रिं भरद्वाजं गविष्ठिरं परावन नः कण्वन्त्रसदस्युमाहवे

अग्निं वसिष्ठो हवते पुरोहितोम्र्ळीकाय पुरोहितः


samiddhaścit samidhyase devebhyo havyavāhana

ādityairudrairvasubhirna ā ghahi mṛḷīkāya na ā ghahi

imaṃ yajñamidaṃ vaco jujuṣāṇa upāghahi

martāsastvāsamidhāna havāmahe mṛḷīkāya havāmahe

tvāmu jātavedasaṃ viśvavāraṃ ghṛṇe dhiyā

aghne devānā vaha naḥ priyavratān mṛḷīkāya priyavratān

aghnirdevo devānāmabhavat purohito.aghniṃ manuṣyā ṛṣayaḥsamīdhire

aghniṃ maho dhanasātāvahaṃ huve mṛḷīkandhanasātaye

aghniratriṃ bharadvājaṃ ghaviṣṭhiraṃ prāvan naḥ kaṇvantrasadasyumāhave

aghniṃ vasiṣṭho havate purohitomṛḷīkāya purohitaḥ
augustine's the city of god| welsh folklore
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 150