Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 38

Rig Veda Book 2. Hymn 38

Rig Veda Book 2 Hymn 38

उदु षय देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात

नूनं देवेभ्यो वि हि धाति रत्नमथाभजद वीतिहोत्रं सवस्तौ

विश्वस्य हि शरुष्टये देव ऊर्ध्वः पर बाहवा पर्थुपाणिः सिसर्ति

आपश्चिदस्य वरत आ निम्र्ग्रा अयं चिद वातो रमते परिज्मन

आशुभिश्चिद यान वि मुचाति नूनमरीरमदतमानं चिदेतोः

अह्यर्षूणां चिन नययानविष्यामनु वरतं सवितुर्मोक्यागात

पुनः समव्यद विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः

उत संहायास्थाद वय रतूं अदर्धररमतिःसविता देव आगात

नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते परभवः शोको अग्नेः

जयेष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा

समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत

शश्वानपो विक्र्तं हित्व्यागादनु वरतं सवितुर्दैव्यस्य

तवया हितमप्यमप्सु भागं धन्वान्वा मर्गयसो वि तस्थुः

वनानि विभ्यो नकिरस्य तानि वरता देवस्य सवितुर्मिनन्ति

याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः

विश्वो मार्ताण्डो वरजमा पशुर्गात सथशो जन्मानि सविता वयाकः

न यस्येन्द्रो वरुणो न मित्रो वरतमर्यमा न मिनन्ति रुद्रः

नारातयस्तमिदं सवस्ति हुवे देवं सवितारं नमोभिः

भगं धियं वाजयन्तः पुरन्धिं नराशंसो गनास्पतिर्नो अव्याः

आये वामस्य संगथे रयीणां परिया देवस्य सवितुः सयाम

अस्मभ्यं तद दिवो अद्भ्यः पर्थिव्यास्त्वया दत्तं काम्यं राध आ गात

शं यत सतोत्र्भ्य आपये भवात्युरुशंसाय सवितर्जरित्रे


udu ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnirasthāt

nūnaṃ devebhyo vi hi dhāti ratnamathābhajad vītihotraṃ svastau

viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti

āpaścidasya vrata ā nimṛghrā ayaṃ cid vāto ramate parijman

ā
ubhiścid yān vi mucāti nūnamarīramadatamānaṃ cidetoḥ

ahyarṣūṇāṃ cin nyayānaviṣyāmanu vrataṃ saviturmokyāghāt

punaḥ samavyad vitataṃ vayantī madhyā kartornyadhācchakma dhīraḥ

ut saṃhāyāsthād vy ṛtūṃ adardhararamatiḥsavitā deva āghāt

nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko aghneḥ

jyeṣṭhaṃ mātā sūnave bhāghamādhādanvasyaketamiṣitaṃ savitrā

samāvavarti viṣṭhito jighīṣurviśveṣāṃ kāmaścaratāmamābhūt

śaśvānapo vikṛtaṃ hitvyāghādanu vrataṃ saviturdaivyasya

tvayā hitamapyamapsu bhāghaṃ dhanvānvā mṛghayaso vi tasthuḥ

vanāni vibhyo nakirasya tāni vratā devasya saviturminanti

yādrādhyaṃ varuṇo yonimapyamaniśitaṃ nimiṣi jarbhurāṇaḥ

viśvo mārtāṇḍo vrajamā paśurghāt sthaśo janmāni savitā vyāka


na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ

nārātayastamidaṃ svasti huve devaṃ savitāraṃ namobhi


bhaghaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso ghnāspatirno avyāḥ

ye vāmasya saṃghathe rayīṇāṃ priyā devasya savituḥ syāma

asmabhyaṃ tad divo adbhyaḥ pṛthivyāstvayā dattaṃ kāmyaṃ rādha ā ghāt

śaṃ yat stotṛbhya āpaye bhavātyuruśaṃsāya savitarjaritre
tacitus annals book 1| tacitus annals book 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 38