Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 1

Rig Veda Book 3. Hymn 1

Rig Veda Book 3 Hymn 1

सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै

देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व

पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन

दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः

मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः

अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम

अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा

शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन

शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः

शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः

वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः

सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः

सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम

अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची

बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि

शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन

पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः

गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव

पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः

वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि

उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः

रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम

अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः

उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः

अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम

देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन

बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः

गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः

ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः

देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः

उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः

सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान

आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान

परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन

नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन

घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान

आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन

अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः

एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम

महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः

जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम

इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः

पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध

सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे


somasya mā tavasaṃ vakṣyaghne vahniṃ cakartha vidathe yajadhyai

devānachā dīdyad yuñje adriṃ śamāye aghne tanvaṃjuṣasva

prāñcaṃ yajñaṃ cakṛma vardhatāṃ ghīḥ samidbhiraghniṃ namasā duvasyan

divaḥ śaśāsurvidathā kavīnāṃ ghṛtsāya cit tavase ghātumīṣu


mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ


avindannu darśatamapsvantardevāso aghnimapasi svasṝṇām

avardhayan subhaghaṃ sapta yahvīḥ śvetaṃ jajñānamaruṣammahitvā

iśuṃ na jātamabhyāruraśvā devāso aghniṃjaniman vapuṣyan

śukrebhiraṅghai raja ātatanvān kratuṃ punānaḥ kavibhiḥ pavitrai

ocirvasānaḥ paryāyurapāṃ śriyo mimīte bṛhatīranūnāḥ


vavrājā sīmanadatīradabdhā divo yahvīravasānā anaghnāḥ


sanā atra yuvatayaḥ sayonīrekaṃ gharbhaṃ dadhire sapta vāṇīḥ


stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām

asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī

babhrāṇaḥ sūno sahaso vyadyaud dādhānaḥ śukrā rabhasā vapūṃṣi

ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena

pituścidūdharjanuṣā viveda vyasya dhārā asṛjad vi dhenāḥ


ghuhā carantaṃ sakhibhiḥ śivebhirdivo yahvībhirnaghuhā babhūva

pituśca gharbhaṃ janituśca babhre pūrvīreko adhayat pīpyānāḥ


vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣyeni pāhi

urau mahānanibādhe vavardhāpo aghniṃ yaśasaḥ saṃ hi pūrvīḥ

tasya yonāvaśayad damūnā jāmīnāmaghnirapasisvasṝṇām

akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ

udusriyā janitā yo jajānāpāṃ gharbho nṛtamo yahvo aghni


apāṃ gharbhaṃ darśatamoṣadhīnāṃ vanā jajāna subhaghā virūpam

devāsaścin manasā saṃ hi jaghmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan

bṛhanta id bhānavo bhāṛjīkamaghniṃ sacanta vidyuto na śukrāḥ


ghuheva vṛddhaṃ sadasi sve antarapāra ūrve amṛtanduhānāḥ

ī
e ca tvā yajamāno havirbhirīḷe sakhitvaṃ sumatiṃ nikāmaḥ

devairavo mimīhi saṃ jaritre rakṣā ca no damyebhiranīkai


upakṣetārastava supraṇīte.aghne viśvāni dhanyā dadhānāḥ


suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūnradevān

ā
devānāmabhavaḥ keturaghne mandro viśvāni kāvyāni vidvān

prati martānavāsayo damūnā anu devān rathiro yāsisādhan

ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan

ghṛtapratīka urviyā vyadyaudaghnirviśvāni kāvyāni vidvān

ā
no ghahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan

asme rayiṃ bahulaṃ santarutraṃ suvācaṃ bhāghaṃ yaśasaṃ kṛdhī na


etā te aghne janimā sanāni pra pūrvyāya nūtanāni vocam

mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ


janmañ-janman nihito jātavedā viśvāmitrebhiridhyate ajasraḥ

tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma

imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ

pra yaṃsi hotarbṛhatīriṣo no.aghne mahi dravinamā yajasva

iḷāmaghne purudaṃsaṃ saniṃ ghoḥ śaśvattamaṃ havamānāyasādha

syān naḥ sūnustanayo vijāvāghne sā te sumatirbhutvasme
udyoga parva| udyoga parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 1