Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 13

Rig Veda Book 3. Hymn 13

Rig Veda Book 3 Hymn 13

पर वो देवायाग्नये बर्हिष्ठमर्चास्मै

गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत

रतावा यस्य रोदसी दक्षं सचन्त ऊतयः

हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे

स यन्ता विप्र एषां स यज्ञानामथा हि षः

अग्निं तं वो दुवस्यत दाता यो वनिता मघम

स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा

यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा

दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः

रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम

उत नो बरह्मन्नविष उक्थेषु देवहूतमः

शं नः शोचामरुद्व्र्धो.अग्ने सहस्रसातमः

नू नो रास्व सहस्रवत तोकवत पुष्टिमद वसु

दयुमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम


pra vo devāyāghnaye barhiṣṭhamarcāsmai

ghamad devebhirāsa no yajiṣṭho barhirā sadat

tāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ

haviṣmantastamīḷate taṃ saniṣyanto.avase

sa yantā vipra eṣāṃ sa yajñānāmathā hi ṣaḥ

aghniṃ taṃ vo duvasyata dātā yo vanitā magham

sa naḥ śarmāṇi vītaye.aghniryachatu śantamā

yato naḥpruṣṇavad vasu divi kṣitibhyo apsvā

dīdivāṃsamapūrvyaṃ vasvībhirasya dhītibhi

kvāṇo aghnimindhate hotāraṃ viśpatiṃ viśām

uta no brahmannaviṣa uktheṣu devahūtama

aṃ naḥ śocāmarudvṛdho.aghne sahasrasātama


nū no rāsva sahasravat tokavat puṣṭimad vasu

dyumadaghne suvīryaṃ varṣiṣthamanupakṣitam
universal mother kali| mother kali storie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 13