Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 29

Rig Veda Book 3. Hymn 29

Rig Veda Book 3 Hymn 29

अस्तीदमधिमन्थनमस्ति परजननं कर्तम

एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा

अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु

दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः

उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान

अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट

इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि

जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे

मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम

यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम

यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा

चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन

जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः

यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु

सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ

देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः

कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ

अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून

अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः

तं जानन्नग्न आ सीदाथा नो वर्धया गिरः

तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते

मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि

सुनिर्मथा निर्मथितः सुनिधा निहितः कविः

अग्ने सवध्वरा कर्णु देवान देवयते यज

अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम

दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते

पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि

न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत

अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः

दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे

यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह

धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम


astīdamadhimanthanamasti prajananaṃ kṛtam

etāṃ viśpatnīmā bharāghniṃ manthāma pūrvathā

araṇyornihito jātavedā gharbha iva sudhito gharbhiṇīṣu

dive-diva īḍyo jāghṛvadbhirhaviṣmadbhirmanuṣyebhiraghni


uttānāyāmava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna

aruṣastūpo ruśadasya pāja iḷāyās putro vayune.ajaniṣṭa

iḷāyāstvā pade vayaṃ nābhā pṛthivyā adhi

jātavedo ni dhīmahyaghne havyāya voḷhave

manthatā naraḥ kavimadvayantaṃ pracetasamamṛtaṃ supratīkam

yajñasya ketuṃ prathamaṃ purastādaghniṃ naro janayatā suśevam

yadī manthanti bāhubhirvi rocate.aśvo na vājyaruṣo vaneṣvā

citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan

jāto aghnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ

yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāhamadadhuradhvareṣu

sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau

devāvīrdevān haviṣā yajāsyaghne bṛhad yajamāne vayo dhāḥ


kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo.asredhanta itana vājamacha

ayamaghniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn

ayaṃ te yonirṛtviyo yato jāto arocathāḥ


taṃ jānannaghna ā sīdāthā no vardhayā ghira


tanūnapāducyate gharbha āsuro narāśaṃso bhavati yad vijāyate

mātariśvā yadamimīta mātari vātasya sargho abhavatsarīmaṇi

sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ

aghne svadhvarā kṛṇu devān devayate yaja

ajījanannamṛtaṃ martyāso.asremāṇaṃ taraṇiṃ vīḷujambham

daśa svasāro aghruvaḥ samīcīḥ pumāṃsaṃ jātamabhi saṃ rabhante

pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani

na ni miṣati suraṇo dive-dive yadasurasya jaṭharādajāyata

amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamid viduḥ

dyumnavad brahma kuśikāsa erira eka-eko dame aghniṃ samīdhire

yadadya tvā prayati yajñe asmin hotaścikitvo.avṛṇīmahīha

dhruvamayā dhruvamutāśamiṣṭhāḥ prajānan vidvānupa yāhi somam
hriving| peeches of prince karim aga khan
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 29