Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 31

Rig Veda Book 5. Hymn 31

Rig Veda Book 5 Hymn 31

इन्द्रो रथाय परवतं कर्णोति यम अध्यस्थान मघवा वाजयन्तम

यूथेव पश्वो वय उनोति गोपा अरिष्टो याति परथमः सिषासन

आ पर दरव हरिवो मा वि वेनः पिशङगराते अभि नः सचस्व

नहि तवद इन्द्र वस्यो अन्यद अस्त्य अमेनांश चिज जनिवतश चकर्थ

उद यत सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा

पराचोदयत सुदुघा वव्रे अन्तर वि जयोतिषा संवव्र्त्वत तमो ऽवः

अनवस ते रथम अश्वाय तक्षन तवष्टा वज्रम पुरुहूत दयुमन्तम

बरह्माण इन्द्रम महयन्तो अर्कैर अवर्धयन्न अहये हन्तवा उ

वर्ष्णे यत ते वर्षणो अर्कम अर्चान इन्द्र गरावाणो अदितिः सजोषाः

अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य अवर्तन्त दस्यून

पर ते पूर्वाणि करणानि वोचम पर नूतना मघवन या चकर्थ

शक्तीवो यद विभरा रोदसी उभे जयन्न अपो मनवे दानुचित्राः

तद इन नु ते करणं दस्म विप्राहिं यद घनन्न ओजो अत्रामिमीथाः

शुष्णस्य चित परि माया अग्र्भ्णाः परपित्वं यन्न अप दस्यूंर असेधः

तवम अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र

उग्रम अयातम अवहो ह कुत्सं सं ह यद वाम उशनारन्त देवाः

इन्द्राकुत्सा वहमाना रथेना वाम अत्या अपि कर्णे वहन्तु

निः षीम अद्भ्यो धमथो निः षधस्थान मघोनो हर्दो वरथस तमांसि

वातस्य युक्तान सुयुजश चिद अश्वान कविश चिद एषो अजगन्न अवस्युः

विश्वे ते अत्र मरुतः सखाय इन्द्र बरह्माणि तविषीम अवर्धन

सूरश चिद रथम परितक्म्यायाम पूर्वं करद उपरं जूजुवांसम

भरच चक्रम एतशः सं रिणाति पुरो दधत सनिष्यति करतुं नः

आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम इछन

वदन गरावाव वेदिम भरियाते यस्य जीरम अध्वर्यवश चरन्ति

ये चाकनन्त चाकनन्त नू ते मर्ता अम्र्त मो ते अंह आरन

वावन्धि यज्यूंर उत तेषु धेह्य ओजो जनेषु येषु ते सयाम


indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam

yūtheva paśvo vy unoti ghopā aṛiṣṭo yāti prathamaḥ siṣāsan

ā
pra drava harivo mā vi venaḥ piśaṅgharāte abhi naḥ sacasva

nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha

ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā

prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'va


anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam

brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u

vṛṣṇe yat te vṛṣaṇo arkam arcān indra ghrāvāṇo aditiḥ sajoṣāḥ


anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn

pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha

śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ


tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ

uṣṇasya cit pari māyā aghṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedha


tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra

ughram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ


indrākutsā vahamānā rathenā vām atyā api karṇe vahantu

niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi

vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajaghann avasyuḥ

viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan

sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam

bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ na

yaṃ janā abhicakṣe jaghāmendraḥ sakhāyaṃ sutasomam ichan

vadan ghrāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti

ye cākananta cākananta nū te martā amṛta mo te aṃha āran

vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma
the power of now chapter 1| the power of now chapter 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 31