Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 52

Rig Veda Book 5. Hymn 52

Rig Veda Book 5 Hymn 52

पर शयावाश्व धर्ष्णुयार्चा मरुद्भिर रक्वभिः

ये अद्रोघम अनुष्वधं शरवो मदन्ति यज्ञियाः

ते हि सथिरस्य शवसः सखायः सन्ति धर्ष्णुया

ते यामन्न आ धर्षद्विनस तमना पान्ति शश्वतः

ते सयन्द्रासो नोक्षणो ऽति षकन्दन्ति शर्वरीः

मरुताम अधा महो दिवि कषमा च मन्महे

मरुत्सु वो दधीमहि सतोमं यज्ञं च धर्ष्णुया

विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः

अर्हन्तो ये सुदानवो नरो असामिशवसः

पर यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः

आ रुक्मैर आ युधा नर रष्वा रष्टीर अस्र्क्षत

अन्व एनां अह विद्युतो मरुतो जज्झतीर इव भानुर अर्त तमना दिवः

ये वाव्र्धन्त पार्थिवा य उराव अन्तरिक्ष आ

वर्जने वा नदीनां सधस्थे वा महो दिवः

शर्धो मारुतम उच छंस सत्यशवसम रभ्वसम

उत सम ते शुभे नरः पर सयन्द्रा युजत तमना

उत सम ते परुष्ण्याम ऊर्णा वसत शुन्ध्यवः

उत पव्या रथानाम अद्रिम भिन्दन्त्य ओजसा

आपथयो विपथयो ऽनतस्पथा अनुपथाः

एतेभिर मह्यं नामभिर यज्ञं विष्टार ओहते

अधा नरो नय ओहते ऽधा नियुत ओहते

अधा पारावता इति चित्रा रूपाणि दर्श्या

छन्दस्तुभः कुभन्यव उत्सम आ कीरिणो नर्तुः

ते मे के चिन न तायव ऊमा आसन दर्शि तविषे

य रष्वा रष्टिविद्युतः कवयः सन्ति वेधसः

तम रषे मारुतं गणं नमस्या रमया गिरा

अछ रषे मारुतं गणं दाना मित्रं न योषणा

दिवो वा धर्ष्णव ओजसा सतुता धीभिर इषण्यत

नू मन्वान एषां देवां अछा न वक्षणा

दाना सचेत सूरिभिर यामश्रुतेभिर अञ्जिभिः

पर ये मे बन्ध्वेषे गां वोचन्त सूरयः पर्श्निं वोचन्त मातरम

अधा पितरम इष्मिणं रुद्रं वोचन्त शिक्वसः

सप्त मे सप्त शाकिन एकम-एका शता ददुः

यमुनायाम अधि शरुतम उद राधो गव्यम मर्जे नि राधो अश्व्यम मर्जे


pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ

ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ


te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā

te yāmann ā dhṛṣadvinas tmanā pānti śaśvata


te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ


marutām adhā maho divi kṣamā ca manmahe

marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā

viśve ye mānuṣā yughā pānti martyaṃ riṣa


arhanto ye sudānavo naro asāmiśavasaḥ

pra yajñaṃ yajñiyebhyo divo arcā marudbhya

ā
rukmair ā yudhā nara ṛṣvā ṛṣṭr asṛkṣata

anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā diva


ye vāvṛdhanta pārthivā ya urāv antarikṣa ā

vṛjane vā nadīnāṃ sadhasthe vā maho diva

ardho mārutam uc chaṃsa satyaśavasam ṛbhvasam

uta sma te śubhe naraḥ pra syandrā yujata tmanā

uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ

uta pavyā rathānām adrim bhindanty ojasā

pathayo vipathayo 'ntaspathā anupathāḥ


etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate

adhā naro ny ohate 'dhā niyuta ohate

adhā pārāvatā iti citrā rūpāṇi darśyā

chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ

te me ke cin na tāyava ūmā āsan dṛśi tviṣe

ya ṛṣvā ṛṣividyutaḥ kavayaḥ santi vedhasaḥ

tam ṛṣe mārutaṃ ghaṇaṃ namasyā ramayā ghirā

acha ṛṣe mārutaṃ ghaṇaṃ dānā mitraṃ na yoṣaṇā


divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata

nū manvāna eṣāṃ devāṃ achā na vakṣaṇā


dānā saceta sūribhir yāmaśrutebhir añjibhi


pra ye me bandhveṣe ghāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram

adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasa


sapta me sapta śākina ekam-ekā śatā daduḥ

yamunāyām adhi śrutam ud rādho ghavyam mṛje ni rādho aśvyam mṛje
the welsh fairy book jenkyn thoma| the welsh fairy book jenkyn thoma
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 52