Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 101

Rig Veda Book 7. Hymn 101

Rig Veda Book 7 Hymn 101

तिस्रो वाचः पर वद जयोतिरग्रा या एतद दुह्रे मधुदोघम ऊधः

स वत्सं कर्ण्वन गर्भम ओषधीनां सद्यो जातो वर्षभो रोरवीति

यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे

स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे

सतरीर उ तवद भवति सूत उ तवद यथावशं तन्वं चक्र एषः

पितुः पयः परति गर्भ्णाति माता तेन पिता वर्धते तेन पुत्रः

यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः

तरयः कोशास उपसेचनासो मध्व शचोतन्त्य अभितो विरप्शम

इदं वचः पर्जन्याय सवराजे हर्दो अस्त्व अन्तरं तज जुजोषत

मयोभुवो वर्ष्टयः सन्त्व अस्मे सुपिप्पला ओषधीर देवगोपाः

स रेतोधा वर्षभः शश्वतीनां तस्मिन्न आत्मा जगतस तस्थुषश च

तन म रतम पातु शतशारदाय यूयम पात सवस्तिभिः सदा नः


tisro vācaḥ pra vada jyotiraghrā yā etad duhre madhudogham ūdhaḥ

sa vatsaṃ kṛṇvan gharbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti

yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jaghato deva īśe

sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme

starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ

pituḥ payaḥ prati ghṛbhṇāti mātā tena pitā vardhate tena putra


yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ

trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam

idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat

mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devaghopāḥ


sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jaghatas tasthuṣaś ca

tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ
the apostolic bible polyglot| polyglot bible bagster
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 101