Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 31

Rig Veda Book 7. Hymn 31

Rig Veda Book 7 Hymn 31

पर व इन्द्राय मादनं हर्यश्वाय गायत

सखायः सोमपाव्ने

शंसेदुक्थं सुदानव उत दयुक्षं यथा नरः

चक्र्मा सत्यराधसे

तवं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो

तवं हिरण्ययुर्वसो

वयमिन्द्र तवायवो.अभि पर णोनुमो वर्षन

विद्धी तवस्य नो वसो

मा नो निदे च वक्तवे.अर्यो रन्धीरराव्णे

तवे अपि करतुर्मम

तवं वर्मासि सप्रथः पुरोयोधश्च वर्त्रहन

तवया परतिब्रुवे युजा

महानुतासि यस्य ते.अनु सवधावरी सहः

मम्नाते इन्द्ररोदसी

तं तवा मरुत्वती परि भुवद वाणी सयावरी

नक्षमाणा सह दयुभिः

ऊर्ध्वासस्त्वान्विन्दवो भुवन दस्ममुप दयवि

सं ते नमन्त कर्ष्टयः

पर वो महे महिव्र्धे भरध्वं परचेतसे पर सुमतिं कर्णुध्वम

विशः पूर्वीः पर चरा चर्षणिप्राः

उरुव्यचसे महिने सुव्र्क्तिमिन्द्राय बरह्म जनयन्त विप्राः

तस्य वरतानि न मिनन्ति धीराः

इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै

हर्यश्वाय बर्हया समापीन


pra va indrāya mādanaṃ haryaśvāya ghāyata

sakhāyaḥ somapāvne

śaṃsedukthaṃ sudānava uta dyukṣaṃ yathā naraḥ

cakṛmā satyarādhase

tvaṃ na indra vājayustvaṃ ghavyuḥ śatakrato

tvaṃ hiraṇyayurvaso

vayamindra tvāyavo.abhi pra ṇonumo vṛṣan

viddhī tvasya no vaso

mā no nide ca vaktave.aryo randhīrarāvṇe

tve api kraturmama

tvaṃ varmāsi saprathaḥ puroyodhaśca vṛtrahan

tvayā pratibruve yujā

mahānutāsi yasya te.anu svadhāvarī sahaḥ

mamnāte indrarodasī

taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī

nakṣamāṇā saha dyubhi

rdhvāsastvānvindavo bhuvan dasmamupa dyavi

saṃ te namanta kṛṣṭaya


pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam

viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ


uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ


tasya vratāni na minanti dhīrāḥ


indraṃ vāṇīranuttamanyumeva satrā rājānaṃ dadhire sahadhyai

haryaśvāya barhayā samāpīn
polyglot bible review| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 31